SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ MINSimonialI n IA भीप्रव- तसाद् यदि यथेत्यध्याहार्य यथा महाव्रतेषु अणुव्रतादिगृहिधर्मः संक्रन्तस्ता-तर्हि तथेत्यध्याहार्य तथा पञ्चममहाव्रते पूजा तिलकाचनपरीक्षा || किं न संक्रान्ता ?, अपितु संक्रान्तेत्यर्थ इतिगाथार्थः ॥४०॥ अथ द्रव्यपूजा यथा पश्चममहाव्रते संक्रान्ता तथा दर्शयन्नाह चायखंडनं ३विश्रामे . आणाइ दव्वपूआ दव्वच्चाएण देसरूवेण । सो सम्वदम्वचाए जिणआणाए समोअरई ॥४१॥ ॥१५६॥ द्रव्यपूजा हि दिव्यकुसुमचन्दनादिद्रव्यसमुदायसाध्या, सा चाज्ञया देशरूपेण द्रव्यत्यागेन भवति, देशतो द्रव्यव्ययेनैव | N | स्यादित्यर्थः, आज्ञापि तीर्थकृदुपदेशरूपा,न पुनः कुसुमादिद्रव्यव्ययमात्रेण, उत्सूत्रभाषिणामपि तीर्थकृत्पूजाकृतिप्रसक्तेः, नचैवं, | यतो द्रव्यपूजा हि भावपूजाकारणं-भावस्तवहेतुः, भावस्तवो हि चारित्रं, यदुक्तं-"जिणभवणविंबठावण जत्ता पूआ य सुत्तओ | विहिणा । दवत्थउत्ति णेअं भावत्थयकारणत्तेणं ॥१॥ इतिपश्चाशके (२४७) तच्चोत्सूत्रभाषिणामनन्तेनापि कालेन दुरापम् ,अनन्तकालस्थितिहेतुस्तु कुपाक्षिकाणां पूजापि भगवति उत्सूत्रसंयुक्ता,आस्तां कुसुमादिपूजा,प्रव्रज्याऽप्यनन्तसंसारहेतुस्तथावस्तुखभावाद्, युक्तयस्तु प्रथमविश्रामे तीर्थस्वरूपव्यवस्थापनावसरे दर्शिता, एतच जमाल्यादीनामेवेति प्रवचने प्रतीतमेतत् , कुमतं हि क्रिया| बलेन व ते इति पूजादिक्रियैव चैषामन्येषां वाऽनुमोदनादिविषयत्वेनानर्थहेतुरपि, तस्मात्कुमतं यथार क्रियाशिथिलं तथा२ प्रवच नस्य तस्य च हितमेवेति मतिमता मन्तव्यं, स देशतो द्रव्यत्यागः, सर्वद्रव्यत्यागे "सबाओ परिग्गहाओ वेरमण"मितिजिनाज्ञयैव | सर्वपरिग्रहत्यागात्मके पञ्चममहाव्रते समवतरति, अयं भावः-यदि साधूनां कुसुमादिद्रव्यस्तवो निर्जराङ्गमभविष्यत्तर्हि सर्वज्ञाः सवेपरिग्रहत्यागं साधूनां नाकारयिष्यन् ,कारितवन्तश्च सर्वपरिग्रहत्यागंसाधूनामतः सर्वपरिग्रहत्यागान्तर्भूतोऽपि द्रव्यस्तवः पृथक् कियमाणस्तीर्थकृदाशातनवाज्ञाबाह्यत्वादितिगाथार्थः ॥४१॥ अथ प्रतिमाप्रतिष्ठा श्रावकेणैव कर्तव्या सावद्यत्वाद्रव्यस्तवपूजादिवदिति ॥१५६॥ MINISHADHARARIANTARAMMelina AllauriHIER HINISARAIGAHILAINITAPAISE
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy