________________
तिलकाचार्यखंडनं
श्रीप्रवचनपरीक्षा श्विश्रामे ॥१५५॥
ProduPIRIRA
इति स्थानाङ्गे चतुर्थस्थानके तृतीयोद्देशके, अत्र चतुर्थे भङ्गे जिनकल्पिकः, स च वैयावृत्यं न करोति न वा प्रतीच्यतीति,तथा द्वितीयभंगे स्थविरकल्पिका अप्याचार्यग्लानादयो,वैयावृत्यं प्रतीच्छन्ति न कुर्वन्तीति, अत एवावश्यकनिर्युक्तावपि, व्याख्येयव्याख्यानयोरभेदात् नियुक्तिशब्देन तद्वृत्तिाह्या,अस्ति च तत्रेच्छाकारसामाचारीवर्णने इयं गाथा "एएहिं कारणेहिं तुंबीभूओ अहोइ आयरिओ। वेयावचं न करे कायव तस्स सेसेहिं ॥१॥ति, एवमभ्युत्थानवन्दनसत्कारसन्मानपृच्छाप्रतिपृच्छाव्याकरणादिष्वपि योज्यं, तसाजिनाज्ञैव केवलं प्रमाणं, नान्यत्किमपि, परस्परं वैयावृत्त्यादेरपि सावद्यत्वापत्तेरितिगाथार्थः ॥३८॥ अथ पूजायाः सावद्यत्वखीकारेऽतिप्रसङ्गरूपदोपमाह- ..
अण्णह सा साहणं पूआ अणुमोअणोबएसेहिं । णो जुत्ता जंतेसिं सावजं सपहा हेयं ॥३९॥ अन्यथा पूजायाः सावद्यत्वस्वीकारे श्रावकः पुष्पादिना विहिता सा पूजा साधूनामुपदेशानुमोदनाविषयो न स्याद्, यतः कारणात्तेषां-साधूनां सावधं-सपापमनुष्ठानं सर्वथा-सर्वप्रकारेण "सवं सावजं जोगं पच्चक्खामि" इत्यादिवचोमिः मनोवाकायकतकारितानुमतिमिहेयं-त्याज्यं वर्त्तते, नहि साधवः सावद्यमुपदिशन्ति, न वाऽनुमोदन्ते, अग्रसेवादेरप्युपदेशादिविषयखापत्तेः, न चायं दोषः सारम्भपक्षेपि भविष्यतीतिशङ्कनीयम् , आरम्भस्यानन्यगत्या पूजाकारणत्वाद् अवद्यस्य च तथा स्वभावाभावाद, तस्मात् सत्यप्यारम्भे तजन्यफलाभावात् पूजाया निरवद्यतैव, साधोः स्वयं कर्तव्यतानिषेधे तु युक्तिरुक्ता, वक्ष्यतेऽनन्तरमितिगाथार्थः ॥३९॥ अथोपसंहरनेव साधुकर्त्तव्यतानिषेधे युक्तिमाह
तम्हा महब्वएमुं संकंतोऽणुव्वयाइगिहिधम्मो। जइ संकंता पंचममहष्वए किं न ता पूआ ॥४॥
Remementa
twimmitmaithun NUMINMAINALIRUPAIRINITIONPAARAMBABPMININNUARPANANAUNPUR
MPIANA
॥१५५॥