________________
श्रीप्रव. चनपरीक्षा || श्विश्रामे ॥१५४॥
DESH
mms
पूआ सावज्जत्ति अ वयणं जइ होइ निठुरं वयणं । ता साहणवि जुत्ता सयंपि एयपि दुधयणं ॥३६॥
पूजा-कुसुमादिना जिनार्चनं सावधेति यदि निष्ठुरवचनं भवेत् 'ता' तर्हि साधूनां स्वयमपि युक्ता कर्तुमिति गम्यमिति परा-||ाचार | शहावचनं, एतदपि दुर्वचनम्-अजल्पनाईमितिगाथार्थः ॥३६।। अथ कथं परोक्तं वचनं दुर्वचनमिति दर्शयबाह
नेवं जं निरवजं तं समणेहिं सयंपि करणिज । बारसवयसामाइअमुच्चारो जं न साहूणं ॥३७॥ __ यद्यनिरवद्यं तत्तत्साधुमिः स्वयमपि करणीयमित्येवं नियमो नास्ति, हेतुमाह-'जति यद्-यसादास्तां सारम्भो, निरारम्भतयोपवर्णितोऽपि द्वादशव्रतसामायिकपौषधश्राद्धप्रतिमाधुचारः साधूनां नास्तीति व्यभिचार इतिगाथार्थः ॥३७॥ अथ महाव्रतिनामणुव्रतायुचारो न युक्त इतिकृत्वा प्रकारान्तरमाहअहवा अण्णुण्णंपिअ वेआवचंपि किं न जिणकप्पे। तम्हा जिणिदआणा पमाणमिह केवलं तत्तं ॥३८॥
अथवा 'जिनकल्पे' जिनकल्पमार्गे 'अन्योऽन्यमपि' जिनकल्पिकानां परस्परमपि 'वैयावृश्यम्' अशनादिदानसंवाहनादिरूपं 'किं ने ति केन हेतुना जिनैनिषिद्धं ?, तत्र सावद्यसंभावनाया अप्यसंभवात् , तस्मात्कारणादिहेति-जिनकल्पेऽन्यत्र वा 'जिनाज्ञा' एवकारोऽध्याहार्यो जिना व प्रमाणं केवलं, नान्यत्स्वमतिविकल्पनादि किंचिदपि सुंदरमपीत्यक्षरार्थः, भावार्थत्वयम्-शोभनमप्यनुष्ठानमुपदिष्टमपि पुरुषविशेष प्रतीत्य प्रतिषिद्धं दृश्यते, तच्चैव-"पंचहि ठाणेहिं समणे निग्गंथे महानिजरे महापजवसाणे भवति, |तं०-अगिलाए आयरिअवेआवच्चं करेमाणे" (१०-३९७) इत्यादि सामान्योक्तमपि पुरुषविशेष प्रतीत्य निषिद्धं, यथा जिनकल्पि-| कानां परस्परं वैयावृश्यादि, यदागमः-"चचारि पुरिसजाया पं०,०-करोति नाममेगे वेयावच्चं नो पडिच्छति इत्यादि४ (१०-३२०)
॥१५४॥
MAHARIA
IN HINDI
PAN
HindiRIBE
)