________________
द्रव्यस्तव|मावस्तवा
भीप्रवपनपरीक्षा शविश्रामे ॥१४९॥
न तथा सामायिकादिविराधनेऽपि, तथा साधुचैत्यादिवन्दननिमिचं साधुसाध्वीश्रावकश्राविकाः समुदायीभूय गच्छन्त्यागच्छन्ति | |च न तथा कञ्चनापि पौषधिकं प्रतिमाधरं श्रावकमुद्दिश्यापि, अतो ज्ञायते श्रावकधर्मे चैत्यादिविधापनं महत्कार्यमिति | पर्यालोच्य न स्थूलधिया भवितव्यं, न चैवं चैत्यादिविषयकः सर्वोऽपि विधिः पौषधाद्यपेक्षया महानितिशकुनीयं, सत्यपि गृहचैत्यचिन्तादिकारके पुत्रादौ प्रतिदैवसिकाचारमात्रभूतजिनपूजादिनिमित्तमपि पौषधपरित्यागे पाक्षिकादिनियतपौषधमात्रस्याप्युच्छेदापत्तेः, तस्माद्यो द्रव्यस्तवः प्रवचनप्रभावनाहेतुः बहुद्रव्यबहुकालसाध्यः तदर्थ सामायिकादिपरित्यागो युक्तः, न पुनस्तदितरद्रव्यस्तवार्थमपि, लोकेपि स्वभावतोऽनुत्तममपि मूल्यत उत्तमं गद्याणकसहस्रप्रमाणं यद्रजतं तनिमितं स्वभावत उत्तममपि मूल्यतोऽनुत्तमं माषप्रमाणं सुवर्ण परित्यजन्तो दृश्यन्ते, न पुनः सार्द्धमाषप्रमाणरजतनिमित्तं माषप्रमाणं सुवर्णमपि कोऽपि त्यजति, स्वरूपमूल्याभ्यामप्युत्तमत्वात् ,परम्पराया अपि तथैव दृश्यमानत्वादित्यलं प्रपञ्चेनेति गाथार्थः ।। २६।। अथ साधूनां द्रव्यस्तवोऽल्पो भयांत्र भावस्तव इति प्रदर्शयन् दृष्टान्तमाह। मावथया दवथओ सहावसिद्धो सरूवलहुकंतो।कणगगपरययलोअणकप्पो अप्पोऽवि मुणिधम्मे ॥२७॥ | साधुधर्मे-साधुमार्गे मावस्तवात् द्रव्यस्तवः स्वभावसिद्धो, न पुनरौपाधिकः, स्वस्वरूपेणाल्पतरो वा, अल्पोऽपि किंदृष्टान्तगम्य इत्याह-कणगगस्यादि, कनकमयगजस्य सर्वात्मना सौवर्णमयहस्तिनो रजतलोचनकल्पः, साधोः सर्वविरतिलक्षणो धर्मो द्रव्यस्तवभावस्तवाम्यां बिमज्यमानो भावस्तवस्तावत् गजोपमया सुवर्णदेहप्रमाणः, द्रव्यस्तवस्तु रजतलोचनप्रमाण इति गाथार्थः।।२७।। अथ भावकधर्मे द्रव्यस्तयो महानल्पीयांश्च साधुधर्मे कथमिति गाथाद्वयेन दर्शयितुं प्रथमगाथामाह
HIHARIN BHAIRAINRITULARAMHANIRAMP AMITHALIRALAIMILSINAHATMENamala
RATIBINISTHAFILAMINISTEMAILIPPARIHARMAHARA