________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥१४६॥
| महानर्थाय स्यादित्यादि यदागमभणितं तत्सर्वं सर्वविरतिमधिकृत्य बोध्यं, न चाणुविरतिमपि, एतद्व्याख्यान एव तथोपलम्भात्, | लापनिकायामपि द्रव्यार्च्चनभावार्च्चनयोः पूर्वाक्तयोरेवाधिकत्वात्, तथा द्रव्यार्च्चनापरस्योत्कर्षतोऽप्यच्युतोपपातः, भावार्चना| परस्य तु यावन्मोक्षावाप्तिः, यदागमः - " तंजहा - मेरुतुंगे मणिगणमंडिए कंचणमए परमरम्मे । नयणमणाणंदयरे पभूअविन्नाणसाति|सए ||५० || सुसिलिट्ठविसिट्ठसुलट्ठच्छंदसु विभत्तसन्नि (भनिसुणि) वेसे । बहुसिंहपत्तघंटाधयाउले पवरतोरणसणाहे ।। ५१ ।। सुविसाल| सुविच्छिष्णे पए पए पत्थिअवयरिसी (सिरी)ए। मघमघमघंतडज्यंत अगरुकप्पूर चंदणामो ॥ ५२ ॥ बहुविहविचित्त बहुपुप्फमाइपूयारूहे | सुपूर अ । निच्चपणच्चिरणाडयसयाउले महुरमुरवसद्दाले ॥ ५३ ॥ कुटुंतरासयजणसयसमाउले जिणकहाखित्तचित्ते । पकहंतकहगण|च्चंतछत्तगंधवतूरनिग्घोसे ॥५४ || एमादिगुणोवेए पर पए सबमेइणीवट्टे । निअभुजविढत्त पुण्णज्झएण नायागएणं अत्थेण ॥ ५५॥ कंच| णमणिसोवाणं धूभसहस्त्रसिए सुवण्णतले । जो कारिज जिणहरे तओवि तवसंजमो अनंतगुणो || १ ||५६ ॥ तवसंजमेण बहुभवसमजिअं | पावकम्ममललेवं । निठविऊणं अइरा अणंतसोकखं वए मोकुखं ||२|| ||५७|| काउंपि जिणाययणेहिं मंडिअं सबमेअणीपङ्कं । दाणा| इचउक्केणं सुछुवि गच्छेज अच्चुयगं ॥ ५८ ॥ न परओ गोयम ! गेहि"त्ति, परंपरओ० इत्यादि श्रीमहानिशीथे तृतीयाध्ययने, अत्र | मेरुगिरिवदुच्चानित्यादिविशेषणविशिष्टान् सुवर्णमयप्रासादान् कारयित्वाऽपि दानशीलतपोभावनाचतुष्केणापि अच्युतकल्पादूर्ध्वपपातो निषिद्धः, तपःसंयमेन तु यावन्मोक्षप्राप्तिः, अतस्ततोऽपि तपःसंयमोऽधिकः, सच साधुमार्ग एव बोध्यो, न पुनः श्रावक - मार्गान्तर्भूतः सामायिकपौषधादिरूपः, यतः श्रावकसंबन्धी तपः संयमः दाणाइचउक्केणेतिपदेन श्रीमहानिशीथे भणितः, 'कंचणमणिसोवाण' मिति गाथाव्याख्यायाम् आस्तामन्यस्मादित्युपेक्षावचनेनैव प्रासादापेक्षया सामायिकधर्मस्थापकर्षत्वमेव सूचितम्, अन्यथा
द्रव्यभावस्तवौ
॥१४६॥