________________
MARATHI
भावस्तवा
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१४५॥
THRIRImfilms
| बनिअमेणं समाणेमि । जो सो इड्पित्तो सो किर एंतो सबिड्डीए एति तो जणस्स अच्चायरो होति, आढिआ य साहुणो सप्पुरिसपरिग्गहेण, जइ सो कयसामाइओ एति ताहे आसहत्थिमादिजणेण य अहिगरणं पवट्टति, ताहे ण करेति"न्ति श्रीआवश्यकचूणौं, अत्र महाद्धिकस्य राज्ञः सर्वाऽऽगमने जनास्था साधुजनादरश्च सामायिकापेक्षया बहुलाभहेतुः, तेनैव तदकरणानुज्ञा |'न करेईतिपदेन बोध्येतिगाथार्थः ॥२२।। अथ 'कञ्चणमणिसोवाण' मित्याद्युपदेशमालावचनात् प्रासादाद्यपेक्षया तपःसंयमो महान् भणितः, सच सामायिकादिरूप एवेति पराशङ्कामपाकरोतिजं पुण कंचणमणिसोवाणंति अवयणमागमे भणिअंतस्थ हिओ मुणिधम्मोतवसंजमन उण इअरोऽवि ॥२३॥
यत्पुनः 'कंचणमणिसोवाण' मित्यादि चागमे भणितं अत्राधिको-विशिष्टतरो मुनिधर्म:-सर्वविरतिरूपस्तपःसंयमो,न पुनरित| रोऽपि-देशविरतिसंबन्ध्यपीतिशब्दार्थः, भावार्थस्त्वयं-कंचणमणिसोवाणं थंभसहस्सूसिसुवण्णतलं। जो कारिज जिणहरं तोऽवि | तवसंजमो अहिओ॥१॥ (४९४) इतिगाथां शरणीकृत्य प्रासादप्रतिमाप्रतिष्ठापूजाद्यपेक्षया निरारम्भसामायिकादिधर्मानुष्ठानं महाफलमिति कस्यचिदपरमार्थज्ञस्य संकल्पः संपद्यते अतस्तनिराकर्तुं प्रथमतोऽस्या एव व्याख्यानमाह-"ननु द्रव्यार्चवभावार्चनयोः किमभ्यधिकतरमिति,अत्रोच्यते-'कंचण' व्याख्या-काञ्चनं सुवर्ण मणयः-चन्द्रकान्ताद्यास्तत्प्राधानानि सोपानानि यसिन् | तत्तथा, स्तम्भशतसहस्रोच्छ्रितमनेन विस्तीर्णतामुद्भावयति, सुवर्णप्रधानं तलं यस्य तत्तथा, सर्वसौवर्णिकमित्यर्थः,यः कारयेत्-नि
र्मापयेत् जिनगृहं-भगवद्भवनं 'ततोऽपि' तथाविधजिनगृहकारापणादपि, आस्तामन्यस्मात् ,किं ?,तपःसंयमोऽधिकः-समर्गलतरः, तत एव मोक्षावाप्तेरिति, यत एवं तस्मात्सति सामर्थ्य भावाचने यतितव्यं, केवलमङ्गीकृते तस्मिन् प्रमादोन विधेयः, अन्यथा
ANIMAL
॥१४५॥