SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रावकातिष्ठाप्रतिषेधः श्रीप्रवचनपरीक्षा विश्राम ॥१३५॥ इदानीमेव किश्चिद्दर्शयिष्यते, अत्र तव वचनादिति भणनेनास्माकं तु जिनाज्ञया द्रव्यस्तवत्वेऽपि साधुकर्त्तव्यताया अनपायादित्यग्रे दर्शयिष्यते इति ज्ञापनार्थमितिगाथार्थः ॥१३॥ अत्र नेत्रोन्मीलनादिकं तु मुनिकृत्यमेवेति दर्शयति मुणिकज पुण हरिभद्दओमासाईपइट्ठकप्पेसु । विहिवाए चरिए पुण केवलिकविलाइनिम्मविअं ॥१४॥ ___मुनिकार्य पुनः श्रीहरिभद्रोमास्वातिवाचकप्रतिष्ठाकल्पेषु, उपलक्षणाद्वहुवचनाच श्रीसिद्धसेन दिवाकरश्रीपादलिप्तसमुद्रसूरिकृतप्रतिष्ठाकल्पेष्वपि, मन्त्रन्यासनेत्रोन्मीलनादिकं मूरिः कुर्यादित्येवंरूपेण विधेरुक्तत्वात् , तथाहि-"तो इठं संपन्ने हेमसिलागाइमंतविहिपुवं । जिणनेत्तुम्मीलणयं करेज्ज वणं निसंतित्था ॥१॥ अच्छीनिलाडसंधिसु हिअएवि अ सिरपयाइए वण्णे। रययस्स वट्टिआए गहिअमहू थिरमणो सूरी॥२॥ इतिश्रीहरिभद्रसूरिकृतप्रतिष्ठाकल्पे,तथा “रूप्यकच्चोलकस्थेन,शुचिना मधुसर्पिषा। | (तन्) नेत्रोन्मीलनं कुर्यात् , सूरिः स्वर्णशिलाकये ॥१॥"ति श्रीउमास्वातिवाचकप्र०, तथा "थुइदाण१ मंतनासोर, इति श्रीपादलिप्तसूरिप्र० तथा 'सदसेण धवलवत्थेण वेढिअं वासधूववत्थेहिं । अहिमंतिउं तिवारं मूरिणामूरिमंतेणं ॥१॥” इति श्रीसमुद्रसूरिः, तथा 'सूरिः प्रतिष्ठां कुर्यादिति निर्वाणकलिकायामित्यादिप्रतिष्ठाकल्पवचनात्साधुकृत्यं विधिवादेनव सिद्धं, तथा | "निष्फाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं । विहिकारिअमह विहिणा पइविजा असंभंतो ॥१॥ (११२९) इति पञ्चवतुक सूत्रे, अस्या वृत्तिः-निष्पाद्य यतनया-परिणतोदकादिग्रहणरूपया 'जिनभवनं जिनायतनं सुन्दरं 'तत्र' भवने विम्बं भगवतो |विधिकारितं सद् अथच विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् असंभ्रान्तः-अनाकुलः सन्निति गाथार्थः" इतिश्रीहरिभद्रमरिकृतवृत्तौ पत्रे |१०४, अत्रापि विधिवादेन श्रावकस्य प्रतिष्ठापनमुक्तं, तथा चरितानुवादेनापि यथा 'चरिए पुणे त्यादि, चरितानुवादे कपिल ॥१३५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy