________________
M
श्रावकातिष्टानिषेधः
श्रीप्रवधनपरीक्षा ३विश्रामे ॥१२॥
PHIBINATRAININRITURISTRadial APTITIALAMINETAITADAPATINAUPSITIES
milk
स्वभावैकक्रियात्मिका उतानेकस्वभावक्रियाकलापात्मिका वा?, नायः पक्षोऽध्यक्षवाधात् , द्वितीये किं सर्वा अपिक्रियाः प्रतिष्ठायाः सारम्भाः सचितजलफलकुसुमादिसाध्या उत काश्चन?,नाद्योऽध्यक्षबाधात् , नेत्रोन्मीलनादिक्रियाणां निरारम्भत्वेन सर्वजनप्रतीत-| त्वाद् , अथ काश्चन सारम्भाः काचन निरारम्भाश्चेति चेत्तर्हि यासु क्रियायु सारम्भत्वं ताः क्रिया अधिकृत्य तव मते जिनभक्केरणा-| धान्यं सियतु, परं यासु निरारम्भत्वं ता अधिकृत्य प्राधान्ये सिद्धे अप्रधानजिनभक्तेरिति त्वदुपन्यस्तो हेतुर्भागासिद्धिग्रस्तो बोध्या, बाधोऽपि, तदंशे साधुकृत्यत्वस्यानपायादिति सारम्भत्वमप्यप्राधान्यहेतुर्न स्यात् , अथ साधुधर्मापेक्षया श्रावकधर्मो न प्रधाना, यदागमः-"गारत्थेहिं च सवेहि, साहवो संजमुत्तर"त्ति ॥ श्रीउतरा० (१०८*) श्रावकधर्मान्तर्भूता च जिनविम्वप्रतिष्ठा, अत इयं जिनभक्तिरप्रधानभूतैवेतिचेत् तर्हि श्रावकधर्मान्तर्भूतापि जिनबिम्बप्रतिष्ठा साधुसापेक्षा निरपेक्षा वा?, साधुनिरपेक्षेवेति चेदहो देवानुप्रिय ! श्रावकधर्ममात्रस्यापि साधुसापेक्षत्वे प्रतिष्ठया किमपराद्धं? यतः सा साधुनिरपेक्षवोच्यते, तत्कथमितिचेत् शृणु, कश्चिद्विवेकी श्रावकः साधुधर्म प्रत्यसमर्थः सम्यक्त्वमूलद्वादशव्रतरूपं श्रावकधर्म प्रतिपद्यते, तत्र साधोरपेक्षाऽवश्यं वक्तव्या, सा चेवं-स श्रावको विधिना श्रावकधर्म प्रतिपत्तुकामः प्रशस्तमुहर्ने चन्द्रबले च सति शुचीभूतो भव्यवस्वाद्यलतशरीरोऽनेकसाधर्मिकसमवायसहितः सूरिसमीपमुपागत्य नियोजितकरकुड्मलो विनयावनतोत्तमाङ्गः मूरिं प्रदक्षिणयति, सुगन्धादिना पूजयति नमस्यति वन्दते स्तौति च, पश्चात्सकलामपि नन्दिसामग्री प्रगुणीकुत्य गुर्वाज्ञया गुरुभिरनुज्ञातप्रदेशे स्थित्वा गुरुबहुमानपरायणो गुर्वाज्ञया ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व मुखवस्त्रिका प्रतिलिख्य च क्षमा० इच्छकारि भगवन् ! तुम्हे अम्ह श्रीसम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकआरोवावणी देवे वंदावेहेत्यादिगुर्वाज्ञां प्रतीच्छन् गुरुभिः सह देवानमिवन्दते, ततो द्वादशावर्त्तवन्दनकपूर्वकं
॥१२