________________
श्रीप्रव- //वि
कर ष्ठानिषेधः
चनपरीक्षा विश्रामे
॥१२॥
R
विकल्पद्वयी द्रव्यशब्दविषयिणी, स्तवोऽपि किं जिनभक्तिः ? प्राकृतत्वाद्विभक्तिलोपः धर्ममात्रं वेति विकल्पद्वयी स्तवविषयिणी, तथा च द्रव्यस्तवत्वं नाम किमप्रधानजिनभक्तित्वं वा अप्रधानधर्मत्वं वा द्रविणजिनभक्तित्वं वा द्रविणधर्मत्वं वा, उपलक्षणाद् 'द्रव्यं हि भावकारण' मितिवचनाद्भावस्तवकारणत्वं वेत्यादिविकल्पजालपतितश्चन्द्रप्रभाचार्यविकल्पितोऽनुमानमीनो मरणातिथिः संपन्नः सन् 'मुनीनां' साधूनामुचितानि-जिनोपदिष्टत्वेन योग्यानि प्रतिष्ठाकृत्यानि “थुइदाण१ मंतनासोर जिणआहवणं३ तहेव दिसिबंधो४ । नेत्तुम्मीलण५ देसण६ गुरुअहिगारा इहं कप्पे ॥१॥" इत्यादि षट् कृत्यानि तेषु किश्चिदपि कृत्यं न दूषयति, अर्थाभूषयतीत्यक्षरार्थः, भावार्थस्त्वयं-जिनप्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वादिति कोऽर्थः, अप्रधानजिनभक्तित्वात् , तत्र जिनभक्तो| तावदप्राधान्यं किं जिनानुपदिष्टत्वात् उतोपदिष्टेऽप्यापवादिकत्वात् सारम्भत्वात् श्रावकधर्मान्तर्भूतत्वाद् वा ?, आये श्रावकेणापि कथं कर्त्तव्या स्यात् , जिनानुपदिष्टस्य धर्मानुष्ठानस्य श्रावकाणामप्यनुचितत्वाद् , अथ जिनोपदिष्टत्वेऽप्यापवादिकत्वादप्राधान्यमिति द्वितीयो विकल्पश्चेत् तर्हि 'कारणणिकोऽपवाद' इतिवचनात् तत्र कारणं किं प्रतिष्ठाकृतिमन्तरेण स्थातुं गन्तुं वक्तुं भोक्तुं वा न शक्यते ?, ऐहिकार्थसिद्ध्यभावो वा स्वर्गाद्यनवाप्तिर्वा श्रावकधर्मन्यूनता वा ?, नाद्यौ पक्षी, प्रत्यक्षबाधात् , प्रतिष्ठाकृतिमन्तरेणापि स्थित्यादिक्रियहिकार्थसिद्ध्योरुपलम्भात् , न तृतीयः, आगमबाधात् , प्रतिष्ठामन्तरेणानेकेषां तिर्यग्मनुष्याणां स्वर्गावाप्तेः श्रवणात् , चतुर्थे त्वशेषकृत्यसंपन्नोऽपि यदि प्रातिष्ठां न करोति तर्हि श्रावकधर्मन्यूनता, तत्कृतौ च पूर्णतेति प्रतिष्ठायाः श्रावकधर्मपरिपूर्णताहेतुत्वं संपन्न, तस्या अप्यप्रधानभक्तित्वं स्यात्तर्हि प्राधान्यं कस्योच्यते इति पर्यालोच्य नापवादिकत्वेन हेतुना जिनभक्तरप्राधान्यं सिध्यति, अथ सारम्भत्वादिति तृतीयोऽपि विकल्पश्चेत्तर्हि प्रतिष्ठा किं चतुर्विधाहारोपवासप्रत्याख्यानवदेक
ESUMAN