SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- चनपरीक्षा २विश्रामे ॥११६॥ UPRETARPRATAPATIENDRAPAT तं सोऊणं रुठो दुट्ठो खमणोऽवि कासि नगिणतं । निअपडिमाणं जिणवरबिगोवणं सोऽवि गयसन्नो ॥६८॥ | गिरिनारितत्-श्रीजिनेन्द्रप्रतिमानां पदमूले श्रीसद्धकृतं पल्लवचिह्न ज्ञात्वा दुष्टःक्षपणको 'रुष्टः क्रोधाविष्टः सन् सङ्घ प्रति किश्चित्कर्तुम वादः | पल्लवचिह शक्तो जिनवरविगोपनमर्थात्तद्धेतुः-'निजानां स्वायत्तानां जिनप्रतिमानां नग्नत्वं दृश्यमानलिङ्गाद्यवयववत्वमकार्षीत् , स'विगतसंज्ञो नग्नाकारकरणेन जिनेन्द्रविगोपनं भविष्यति नवेति विचारणाशून्यः, अयं भावः-अहोऽस्मन्नितिप्रतिमाकारतो भिन्नाका|रकरणाय यदि श्रीसद्धेन पल्लवचिहूनमकारि, करिष्यामस्तर्हि वयमपि श्वेताम्बरप्रतिमातो भिन्नत्वकरणाय किश्चिच्चिहूनमितिविचिन्त्य | मत्सरभावेन जिनप्रतिमानां नग्नत्वं विहितं, श्वेताम्बरेण स्वयं वस्त्रधारित्वात वखं चिह्न कृतं, दिगम्बरेण स्वयं नग्नत्वात् नग्नत्व| मेवेति गाथार्थः ॥६८।। अथ मुग्धजनप्रत्यायनाय तच्चिहूनमाह तेणं संपइपमुहप्पडिमाणं पल्लवंकणं नथि । अत्थि पुण संपईणप्पडिमाण विवायकालाओ॥६९।। | येन कारणेन विवादे समुत्पन्ने पल्लवचिहुनं प्रतिमासु संवृत्तं तेनैव कारणेन 'सम्प्रतिप्रमुखप्रतिमानां' विवादात् पूर्वकालभाविनीनां | त्रिखण्डाधिपतिसंप्रतिनृपप्रभृतिनिििपतानां जीर्णप्रतिमानां 'पल्लवाङ्कनम्' अञ्चलचिहृनं 'नास्ति' न विद्यते, 'अस्ति'विद्यते पुनः | साम्प्रतीनप्रतिमानां-आधुनिकजिनप्रतिमानां पल्लवचिहूनमिति, साम्प्रतीनत्वं कुत इत्याह-'विवायकालाउति उज्जयन्तगिरिमा|श्रित्य (दिगम्बरैः) सह विवादकालादिति गाथार्थः ॥६१॥ अथ विवादकालात्पूर्व किमासीत्तदाह-- पुविं जिणपडिमाणं नगिणतं नेव नविअ पल्लवओ। तेणं नागारेणं भेओ उभएसि संभूओ ॥७॥ 'पूर्व' विवादात्पूर्वकालं जिनप्रतिमानां नैव नमत्वं, नापि च पल्लवकः-अञ्चलचिव, तेन कारणेन आकारेण जिनप्रतिमानामु mmmmmmmmmmIlam I RA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy