________________
श्रीप्रवचनपरीक्षा रविश्रामे|| ॥११५॥
AIPUR
MP
MINS ARATHITIHamameralIHImuhammPEDIA
I MPRATIBRARIAALHAINTIMIRIT
मणसङ्घपार्थादुद्दालयितुमारब्धं तदा सङ्घस्य कायोत्सर्गानुभावेन कम्पितासना शासनदेवता नृपपर्षदि दादानीतकन्यकामुखेन
गिरिनारि"इकोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओतारेइ नरं व नारिं वा ॥शा" इति गाथानन्तरं-"उजिंतसेलसिहरे|
। बादः दिक्खा णाणं निसीहिआ जस्स। तं धम्म चक्कट्टि, अरिहनेमि नमसामि ॥१॥"त्ति गाथां चैत्यवन्दनान्तर्गतां कृत्वा समार्पयत ,तत्प्र- पल्लवचि भृत्येवं सकलसंपेन पठ्यमानेयमागादितिगाथार्थः ॥६५।। अथ विवादे शासनसुरीकथनानन्तरं नग्नाटाः कीदृशा जाता इत्याह
तत्तो विसन्नचित्ता खमणा पासंडिआ विगयआसा। निअनिअठाणं पत्ता पन्भट्ठा दाणमाणेहिं ॥१६॥ - 'ततो' विवादानन्तरं विगता-नष्टा संज्ञा-जिज्ञासितवस्तुविषयज्ञानलक्षणा यस्मात्तद्विसंज्ञमेवंभृतं चित्तं येषां ते विसंज्ञचित्ताः, कांदिशीका इत्यर्थः, 'क्षपणका' इति नाम पाखंडम्-अज्ञानिप्रणीतमार्गमाश्रिता ये ते पाषण्डिकाः, विगता-नष्टा इदमस्मदीयं तीर्थ भविष्यतीतिरूपा आशा-कदाशा येषां ते विगताशाः, पुनः ?-दानमानाभ्यां प्रभ्रष्टाः, नैते पात्रबुद्ध्या दानार्हाः, नवा गुणववेनाम्युत्थानार्हा इत्येवं जनोक्तिविषया जाताः सन्तो 'निजनिजस्थान' मठादिलक्षणं प्राप्ता इतिगाथार्थः ॥६६॥ अथ दिगम्बरैः | सह संभावितभाविविवादभञ्जनाय सङ्घन यत्कृतं तदाह -
मा पडिमाण विवाओ होहित्ति विचिंतिऊण सिरिसंघो। कासी पल्लवचिंध नवीणपडिमाण पयमूले ॥६७।।
प्रतिमासंबन्धी कलहो मा भूदित्यमुना प्रकारेण 'विचिन्त्य पर्यालोच्य श्रीसङ्घो 'नवीनप्रतिमानां' अद्यप्रभृतिनिर्मीयमाणानां जिनप्रतिमानां 'पदमूले' पादसमीपे 'पल्लवचिह्नं' वस्वपट्टलिकालक्षणं लाञ्छनमकार्षीत , कृतवानिति गाथार्थः॥६७।। अथ श्रीसकृत्यमधिगत्व दिगम्बरो यवधाचदाह
ID | ॥१५॥