SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ समित्याध| भावः तीर्थबाह्यता च श्रीप्रव. चनपरीक्षा २विश्रामे ॥११३॥ मादिसिक्थधृतये गृहस्थैः कुण्डिकादिकं मण्डयित्वा भुक्त्यनन्तरं गृहस्थैरेव उच्छिष्टसिक्थादिकं परिष्ठापयतस्तव पारिष्ठापनिकासमितिर्दुरुत्तरैव, तथा ईर्यासमितिस्तु गृहस्थाचारवतस्तव न संभवत्येव, एवं समितिपश्चकाभावे कुतो मनोवाकायगुप्तयोऽपित, ननु| | तर्हि तीर्थकृतामपि समित्यादीनामभावः संपद्यते, तेषामपि वस्त्रपात्राद्यभावेन समितिपश्चकासंभवादिति चेत् , मैवं, तेषां तथाकल्पत्वेन प्रागुक्तयुक्त्या वस्रपात्राद्यभावेऽप्यसमितीनामभावात् , तत्प्रतिपक्षभूतानां समितीनामेव सद्भावात् , यथा सिद्धानां प्रत्या| ख्यानाभावेऽप्यनाश्रवित्वात्तत्प्रतिपक्षभूतः संवर एव सिध्यति, वस्तुतस्तु उक्तलक्षणाः समितयः साधूनुद्दिश्योपदिष्टास्तीर्थकद्भिः, तीर्थकरवर्णने तु कथञ्चित्साधुसाम्यातीर्थकृतामप्युक्ता द्रष्टव्या इतिगाथार्थः ॥६१।। अथ न केवलं प्रवचनगम्येनैव ज्ञानाद्यपचारेण हीना ननाटाः प्रवचनवाद्याः, किंतु प्रकारान्तरेणापीति दर्शयति भोअणनेवत्थेहि अ पच्चक्खं अण्णउत्थिआ नगिणा । नगिणा जाणाईहिं णाणीहिं ते मुणेयवा ॥२॥ मोजनं तावदेकत्र गृहे उद्दिष्टौदनादीनां भक्षणं, नेपथ्यं पिच्छिकाकमण्डलुप्रभृतिभिर्यतिरूपधरणं, ताभ्यां चिह्नीभूताभ्यां साक्षादन्यतीथिका एव दृश्यन्ते, यस्मादेवं तस्माद् 'ज्ञानिभिः' पंडितैननाः-नगाटाः ज्ञानदर्शनचारित्रै रहिताः-शून्या एव ज्ञातन्याः | इति गाथार्थः ॥६२।। अथ कीदृशा नग्नाटाः किमायत्तं च तीर्थमित्युपसंहारमाह__ एवं किरिआहीणा नगिणा णाणेण तित्थबाहिरिआ। सेअंबरेहिं तित्थं जुत्तेहिं णाणकिरिआहिं ॥६॥ ___ 'एवम्' अमुना प्रकारेण क्रियाहीनो-ज्ञानाद्युपचाररहितो नेपथ्यादिरहितश्च ज्ञानेन शून्यो यथावस्थितवस्तुपरिज्ञानविकलः सन् |जैनप्रवचनबाझो नमाटः स्फुट एव, ननु उक्तलक्षणो ज्ञानाद्युपचारो हि श्वेताम्बराभ्युपगतागमे वर्त्तते, न पुनरस्मदभ्युपगतागमे nadianHIARPURI ॥११३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy