SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जगहुःखिताऽकारणं श्रीप्रवधनपरीक्षा रविश्रामे ॥१०७॥ KIRAamtituIDARLAHIRANIPPINIBAHANILIMBAIRAILABRAIGAN | विधानपि जीवान् पश्यन् केवली यद्याहारव्यापारवान् स्यात्तर्हि तज्जीवविषयकानुकम्पा कथं स्यात् ?, न कथमपीतिकृत्वा तजीवदुःखातः सन् केवली कवलान् मुखे न प्रक्षिपतीत्यर्थः,तथा 'अण्णंत'त्ति अन्नपदमुपलक्षणपरं तेनानपानादिकं पुनः 'अणंतखुत्तो'त्ति अनन्तकृत्वः-अनन्तशो वारान् , अशुचिभावं' निन्द्यपर्यायं समापन-सम्यक्प्रकारेण निश्चयेनापन्न, तादृशमशनादिकं पश्यन् कथं केवली तान् कवलान् भुते ?, न कथमपीत्यर्थः, इति केवलिभुक्त्यभावे विकल्पद्वयी दिगम्बराशयारूढेति गाथार्थः॥५०॥ अथ प्रथमं विकल्पं दूषयितुमाह तन्नो जुत्तं जेणं अणंतदुहकारणं भवे णाणं। पुष्विं निअदुहदुहिओ पच्छा जगदुहदुही जुगवं ।। ५१ ॥ अनन्तदुःखविह्वलान् जीवान् प्रत्यक्षं पश्यन् केवली कथं भुङ्क्ते इति यदुक्तं तन्नो युक्तं, येन कारणेन 'ज्ञानं' केवलज्ञानमनन्तदुःखकारणमापयेत, तत्कथमित्याह-'पुत्विं'ति केवलज्ञानोत्पत्तेः पूर्वकाले 'निजदुःखदुखितः' निजेन-आत्मीयेन दुःखेनार्थात्क्रम| भाविना छेदनभेदनाद्युद्भूतेनासातवेदनीयेन दुःखित आसीत् , 'पश्चात् ' केवलज्ञानोत्पत्यनन्तरं 'जुगवं'ति युगपत्-समकालं |'जगदुःखदुःखी' जगतां-चतुर्दशरज्ज्वात्मकलोकवर्तिनां प्राणिनां यानि दुःखानि तैर्दुःखी-दुखभाग् जातः, तन्निदानं तु केवलज्ञानमेव संपन्नं तच्च न कस्याप्यभिमतं, केवलज्ञानस्यानन्तानन्दहेतुत्वाद् , आस्तां केवली वीतरागः, छद्मस्थवीतरागोऽप्यनन्तसुखभाग् भवति, यदुक्तं-"जं च कामसुहं लोए, जं च दिवं महासुहं । वीअरायसुहस्सेयं, गंतभागंपि नग्घइ ।। १॥"ति। किंचकेवली वीतरागः दुःखातं जीवं पश्यन् तदनुकम्पया स्वयमपि दुःखातः स्यात् तत्र निदानं किं रागो वा भयं वा?, नाद्यो, वीत- रागत्वस्यैव हानेः, नापि भयं, मोहनीयस्य समूलमुन्मूलितत्वात् तत्प्रकृतिभूतस्य भयस्याभावात् , तसाचमाटरटितमकिश्चित्कर AIMARAama THEORANHAIRMIREMIUtsanIERHITanmamiRITION n ianRITALIANPIRITAMILallaliAIIALA ॥१.७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy