________________
श्रीप्रववनपरीक्षा २ विश्रामे
॥१०६॥
| श्रीभगवतीश० ८-उ०८ । एकादश परीषहास्त्वेवं- "वेअणिजे णं भंते!" कम्मे कति परीसहा समोअरंति ?, गो० ! एक्कारस परीसहा समोअरंति, तं० - "पंचेव आणुपुवी चरिआ सेजा वहे अ रोगे अ । तणफासे जल्लमेव य इक्कारस वेअणिअंमि ॥। १ (१२-५८*) ।।” | इति श्रीभगवत्यां श०८ उ०८ । 'अण्णह'त्ति अन्यथा वेदनीयकर्मानुदयात् क्षुधाद्यभावाच्च भवस्थकेवलिनां सिद्धानां च परस्परं | सर्वथा 'अन्तरं ' भेदो न स्यात्, तच्च तवाप्यनिष्टं इति गाथार्थः ॥ ४७ ॥ अथ दृष्टान्तद्वारेण केवलिनो भुक्तिप्रसाधनाय गाथाद्वयमाहजह जलसित्ता रुकूखा सचेअणा जाव आउअं हुंति । अहवा लहंति वुद्धिंढ तयभावे नेव उभयंपि ॥ ४८|| एवं केवलिणोऽविअ सरीरिणो भुत्तिविरहिआ देहे । थिरभावं बुढि वा लहंति नेवत्ति विष्णे ॥ ४९ ॥
यथा जलसिक्ताः वृक्षाः सहकारादयः यावदायुस्तावत्सचेतनाः - सजीवास्तद्वृक्षजीवा वृक्षसम्बद्धा भवन्ति, अथवा पुनर्वृद्धिं लभन्ते, शाखाप्रशाखापुष्पफलादिभिः समृद्धिभाजो भवन्ति, 'तदभावे' जलसेचनाद्यभावे तदुचिताहाराद्यभावे 'उभयमपि' सचेतनत्वं | वृद्धिमत्त्वं चेति न स्याद्, उपनयनमाह एवं केवलिनोऽपि च शरीरिणो भुक्तिविरहिता 'देहे' शरीरे स्थितिभावं स्थैर्य नैव लभन्ते, | शरीरात्पृथक् भवन्तीत्यर्थः, तथा वृद्धिं साधिकवर्षाष्टकः कश्चित्संजात केवलः तदवस्थ एव भवेत्, शैशवावस्थमेव स्यात्, 'पुद्गलैरेव पुग| लोपचय' इतिवचनात्, आहाराभावे ( सचेतनस्य) तनोः शरीरस्य वृद्धेरसंभवादितिगाथार्थः ॥ ४८-४९ ॥ अथ नग्नाटविकल्पितं दूषयितुं प्रथमं तद्विकल्पितमाह
दुहिओ अनंतजीवे पासंतो केवली कहं भुंजे १ । अण्णं तडणंतखुत्तो असुईभावं समावण्णं ॥ ५० ॥ अनन्तजीवान् निगोदनारकादिगतान् छेदन भेदनाद्यनन्त वेदनापन्नान् 'पश्यन् ' साक्षात् निरीक्षमाणः केवली कथं भुङ्क्ते, तथा
आहाराभावे भवदेहवद्व्यभावः
॥१०६ ॥