________________
केवलिनि क्षुत्कारणं
श्रीप्रव
|ल्पमल्पतरमल्पतमं च भुते, केन स्वरूपेण ?-नियतभावेन-व्याप्तिस्वरूपेण,अव्यभिचारेणेत्यर्थः॥४४॥ अथ प्रागुक्तमिष्टापया स्वीकुचनपरीक्षान्तं नग्नाटं दृषयितुमाह२विश्रामे दीसइ बहु भुजंतो बहुस्सुओ कोऽवि अप्पमण्णाणी । दुण्णिवि बहु अप्पं वा भुंजता केहदीसंति॥४५॥ ॥१०५॥
कोऽपि बहुश्रुतो बहु-प्रभूतं भुञ्जानो दृश्यते, श्रूयतेऽपि च दुर्बलिकापुष्पमित्रः बहुतरघृतभोजीति, कोऽपिशब्दो लालाघण्टान्यायेनात्रापि सम्बन्धात् कोऽप्यज्ञानी अल्प-तुच्छं भुञ्जानः, 'द्वावपि बहुश्रुताल्पश्रुतौ बहु भुञ्जानौ अल्पं वा भुञ्जानौ दृश्येते । 'केइति केचिदित्यध्यक्षसिद्ध एव व्यभिचार इति गाथार्थः ॥४५॥ अथ वेदनीयाभावं दुषयितुमाह
बीए आगमबाहा अरिहंताणंपि वेअणिजदुगं । संतुदयं पुण सायाबंधो भणिओ जिणिंदेहिं ॥४६॥ | द्वितीयविकल्पे आगमवाधा, यतः 'अर्हतामपि' पुण्योत्कर्षोदयवतामपि तीर्थकृतां सत्ता चोदयश्च ससोदयमितिसमाहारः,
तदधिकृत्येत्यध्याहार्य, 'वेदनीयद्विकं सातासातलक्षणं भवति, बन्धमाश्रित्य पुनः सातबन्धः जिनेन्द्रमणितः, यदाह-"तिसु | सायबंधु"त्ति एकादशादित्रिषु गुणस्थानकेषु सातस्यैव बन्ध इति गाथार्थः ॥३६।। अथ सति कारणे कार्यस्यावश्यंभावादिति केव|लिनोऽपि क्षुधायाः कारणमाह
केवलिणोऽविअ वेअणितेअसउदया छुहाइआ हंति । अण्णह भवत्यसिद्धाणमंतरं सबहा न हवे॥४७॥
केवलिनोऽपि वेदनीयसहकृततैजसशरीरोदयात् क्षुधापिपासे भवतः, अन्येऽपि शीतोष्णादयः परीषहा वेदनीयोदये भवन्ति, | यदागमः-"एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कइ परीसहापं०१,गोअमा! एकारस परीसहा पं०,नव पुण वेदेतिति"
॥१०५॥