________________
श्रीप्रवचनपरीक्षा रविश्रामे ॥१०२॥
नग्राटस्त्रीमोक्षाभावयुक्तता
namaAARADASHAMPARANPU
पात्रजन्यं प्रागेव न्यगादि, विचारभूम्यादिगमने तु नियमात पात्रोपयोग इति गायार्थः ॥३७॥ अथ तृतीयगाथामाह
'इति' अमुना प्रकारेण प्रागुक्तयुक्त्या धर्मोपकरणव्यतिरिक्त एव परिग्रहो भवति,न पुनधर्मोपकरणमपीति शेय-बोध्यम् , अन्यथाऽशनादिभिः 'तुम'ति तव नग्नाटस्य शरीरपोषोऽपि-शरीरपोषणमपि दोषो, ममताविषयत्वेन केवलज्ञानांतरायभूतत्वात्संसारपरिभ्रमणहेतुत्वाद्वस्त्रादिवत् , न च शरीरं ममताविषयो न भविष्यतीतिशङ्कनीयं, स्वसंवेदनवेद्यत्वात् , तन्मूल एवान्यत्रापि ममकार | इति प्रागुक्तम् , अत एव शरीरममकारोऽपि साधूनां निषिद्धः, यदागमः-"सवत्थुवहिणा बुद्धा संरक्षणपरिग्गहे । अवि अप्पणोवि | | देहंमि, नायरंति ममाइअं ॥१॥"ति श्रीदशवै०, अथ शरीरमन्तरेण संयम एव न स्यात् , अतः कथं तत्पोषोऽस्माकं दोष इति चेत सत्यं, तर्हि संयमहेतोः शरीरस्य परिपालननिमित्तं वस्त्राद्यपि किं न स्वीकरोषि ?, अशनादिवदत्रापि युक्तेः साम्यादिति गाथार्थः | ॥३०॥ (त्रिमिर्विशेषक) अथ नग्नाटनाटके स्त्रीणां मुक्त्यभावमिष्टापत्यैव प्रसाधयन् गाथामाह
जुत्तं जं निवाणं तुह सासणि कहवि नत्थि इत्थीणं । तं खलु मोहाभावा सो तासि नेव संभवइ ॥३९॥ 'तुह सासणि'त्ति तव दर्शने कथमपि स्त्रीणां निर्वाणं-मुक्तिर्नास्ति, यत्तदितिगम्यं, यद्युक्तं, घटत इत्यर्थः, यस्मात् तत्-निर्वाणं खलुरवधारणे मोहाभावात्-मोहनीयकर्मक्षयादेव, 'सोति स मोहनीयकर्मक्षयः 'तासिं' तासां स्त्रीणां न संभवति, गाथार्थः ॥३९॥ अथ मोहक्षयाभावे हेतुमाह
देवगुरुमुहपलोअणइच्छाए आगयाण इत्थीणं । पढम मिढनिरिक्खणमिह हुज्जातं महामोहो॥४०॥ 'देवगुरुमुखप्रलोकनं' देवगुवोंर्मुखस्य निरीक्षणं तस्येच्छया, वयं देवगुरुमुखं दृष्ट्वा निष्पापा भवाम इति देवगुरुमुखनिरीक्षणो
INI
।
॥१०२॥