________________
HAMP
वस्त्रादेरपरिग्रहता
श्रीप्रवचनपरीक्षा रविश्रामे ॥ ९८॥
द्यानयनेन बालग्लानादीनां वैयावृत्त्यासंभवात् तेऽनुकम्पिता न भवेयुः, यदागमः-"संसत्तसत्तुगोरसपाणयपाणीअपाणरक्खत्थं । परिगलणपाणधोयणपच्छाकम्माइआणं च ॥१॥ परिहारत्थं पत्तं गिलाणघालादुवग्गहत्थं च। दाणमयधम्मसाहण समया चेवं परोप्परओ ॥२॥"(२५७८-९) श्रीविशेषाव. इतिगाथार्थः ॥३१॥ अथ वस्त्रपात्रादिकं साधूनां परिग्रहो न भवतीति दृष्टान्तद्वारा पराशङ्कामपाकतु गाथामाहसंजमनिमित्तमित्तं उवगरणं तं परिग्गहो न भवे । जह रयणामयजिणवरपडिमा तइंसणमईणं ॥३२॥
संयमनिमित्तमेव-संयमनिमित्तमात्रं चारित्रपरिपालनार्थ यदिति गम्यं यदुपकरणं-रजोहरणादि पात्रनिर्योगपर्यन्तं परिग्रहो न भवेत् , यदागमः-"जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलजही, धरिंति परिहरंति अ ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइण"त्ति श्रीदशवै० (२४७॥*) यथेति दृष्टान्तोपन्यासे, यथा रत्नमयजिनप्रतिमा परिग्रहो न भवति,केषां ?| 'तद्दर्शनमतीनां' प्रतिमायामाराध्यत्वेन जिनेन्द्र इव दर्शनं-श्रद्धानं तत्पूविका मतिः-मतिज्ञानं येषां ते तथा तेषामेवेत्यर्थः, न पुनर्लम्पाककल्पानामनार्यजनानामपि, यतस्ते तादृशी प्रतिमा विक्रीयाजीविकामपि कुर्वन्ति ततस्तेषां परिग्रह एवेतिगाथार्थः॥३२॥ अथ संयमपरिपालननिमित्तादतिरिक्तं किं स्यादित्याहसेसं पुण अहिंगरणं मुच्छाविसओ परिग्गहो होइ । जह पिच्छिआकमंडलुदेहप्पमुहं तुहं भणिअं ॥३॥
शेष-धर्मोपकरणव्यतिरिक्तं पुनरधिकरणमेव, तच्च परिग्रहो भवति, कुतः १-यतो मूर्जाविषयः, यदायमः-"मुच्छा परिग्गहो वुत्तो, इअ बुत्तं महेसिण"त्ति यथेति दृष्टान्तोपन्यासे, यथा 'तुह'तव ननाटस्य पिच्छिकाकमण्डलुदेहप्रमुखं भणितं, तीर्थकृद्भिः
IARRANIBHOPRIRAMANIPURARIANBAPARIHARANPAPER
९८॥