________________
I
श्रीप्रवचनपरीक्षा रविश्रामे ॥८३ ॥
I
NIRTHPlan
I II
मं।"ति श्रीआवश्यकनि०(१६०) तथा सवं-साहसवत्वं,परीषहसहनादौ स्वप्राणव्यपरोपणं यावद्धैर्य,तदपि तासामसदृशं लोकेऽपि |
(स्त्रीणां दौर्बप्रतीतं,-"रागोवा यदिवा द्वेषः,कोऽपि लोकोत्तरः स्त्रियाः । ददाति रागिणी प्राणानादत्ते द्वेषिणी च सा ॥१॥" इति, अत एव काश्चन | ल्याभावः स्त्रियः पत्यौ मृते तदनुरागेण सतीत्वख्यातिहेतुकाभिमानेन वा वह्वावपि निश्शवं प्रविशन्तीति तवापि प्रतीतं, तथा सम्यक्त्वंयथार्थवस्तुश्रद्धानं, तच्च तासां नास्तीति चेत् , मैवं, प्रथमसंहननादिसमन्वितायाः मनुजगतेरेव क्षायिकसम्यक्त्वनिमित्तत्वेनोक्तत्वात् , चकारः समुच्चयार्थः, तथा विरतिः-सर्वविरतिस्तस्याः परिणामः-अध्यवसायः, सोऽपि तासां युक्त एव, अन्यथा त्रिविधसङ्घापच्या तीर्थतीर्थकरयोः स्वरूपस्यैव हान्यापत्तिः, यतस्तीर्थ चतुर्वर्णः श्रमणसङ्घस्तत्कर्ता तीर्थङ्करश्चेति स्वरूपस्याभिमतत्वात् , न चाव्यवधानेन यथाख्यातचारित्रमेव मोक्षाङ्ग, तच्च स्त्रीणां न संभवतीति वाच्यं, क्षायिकसम्यक्त्ववद्यथाख्यातचारित्रस्याप्यविरुद्धत्वात् , सामग्रयास्तौल्यात् , तथा 'अन्नपित्ति अन्यदपि दानादिकं, दानशीलतपोभावनालक्षणं 'धर्मकर्म' धर्मकृत्यं 'तस्याः' स्त्रिया दृश्यते, इत्येवंविचारणया धर्मकृत्यमाश्रित्य न पुरुषेभ्यो दुर्बलता, किंतु पुरुषसमतैवेतिगाथार्थः ॥२०॥ अथ पुरुषापेक्षया धर्म दादर्यमपि स्त्रीणां संभवतीति दर्शयति
तिस्थयराणं जणणी इत्थीवग्गंमि तेण जिणधम्मे । थीणं तिवो रागो तेणेव न सत्तमीगमणं ॥२१॥ तीर्थकृतां जननी तावत्स्त्रीवर्गे-स्त्रीजातौ वर्तते, स्त्रीजनान्तर्वर्तिनी तीर्थकरमाता, तेन कारणेन पुरुषापेक्षया स्त्रीणां जिनधर्मे तीवो रागः, पुरुषापेक्षया विशेषतर इत्यर्थः, यत एवं तेनैव कारणेन, अथवा इवोत्प्रेक्ष्यते, तेन कारणेन स्त्रीणां सप्तमीगमनं-सप्त-1 मनरकपथिव्यामुत्पत्तिर्नास्तीत्यक्षरार्थः, भावार्थस्त्वयं-ज्ञानादिलक्षणस्य धर्मस्याधारस्तावत्तीर्थ, तद्वयवस्थापकस्तु तीर्थकरः, तीर्थ
॥८
mainalism