SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मा श्रीप्रव- चनपरीक्षा २विश्रामे ॥८२॥ उपकरणा भावे अमोक्षः MPAHITIN HINDIUPIRIRANIPRITAMAILOPOHIRANCHIRAM प्रश्रवणसिङ्घानादि कुर्वन् वर्षाकाले विशेषतोऽनेकजन्तूपघातकः कथं पारिष्ठापनिकासमितः?, एवं कुर्वाणः केनाप्युदीरितः सम्यग्वक्तुमशक्तो भाषासमितो न स्यादेव, आदाननिक्षेपणासमितस्तु वस्त्रपात्रादिसद्भावे सत्येव संभवतीति पश्चानामपि समितीनामभावः प्रदर्शितः, उपलक्षणात् मनोवाकायगुप्तयोऽपि सुतरां न संभवन्ति, 'तदभावात् ' समित्याद्यभावात् संयमाभाव इत्यादि, वस्त्राद्युपकरणसद्भावे च ये गुणास्ते स्त्रीनिर्वाणव्यवस्थापनावसरे वक्ष्यामः इति गाथार्थः॥१८॥ अथ यदा शिवभूतिना नग्नभावोऽभ्युपगतस्तदानीमुत्तरानाम्न्याः स्वभगिन्या वस्त्रपरिधानमनुज्ञातम् , एवं च सति यदि स्त्रीणां मुक्तिं प्ररूपयति तदा सवस्त्रनिर्वस्त्रयोरविशेषापच्या स्वकीयननभावस्य केवलं क्लेशतैवापद्यतेति विचिन्त्य स्त्रीणां मुक्तिर्निषिद्धा, अतो वस्त्राभावविषयकमूलप्ररूपणानन्तरं स्त्रीमुक्त्यभावप्ररूपणेतिकृत्वा चतुर्विंशत्या गाथाभिः स्त्रीणां मुक्त्यभावे युक्तिं तत्प्रतीकारं च बिभणिषुः प्रथमगाथामाह इत्थीमुत्तिअभावे जुत्ति जपेइ दुब्बला अबला । तन्नो जुत्तं जम्हा दुब्बलया केण धम्मेण ? ॥१९॥ अबला:-स्त्रियो दुर्बला-बलरहिताः मुक्तिसाधनबलशून्याः,अतः स्त्रियो न मुक्तिभाजः, अत्र प्रयोगः-स्त्रियो न मुक्तिभाजः पुरुषापेक्षया दुर्बलत्वात् ,नपुंसकवदिति स्त्रीमुक्त्यभावे युक्तिं 'जंपेइति कथयतीति दिगम्बरेण पूर्वपक्षितम् ,अत्र तत्प्रतिकारं सिद्धान्तमाह'तन्नोति तत्प्रागुक्तं न युक्तं, यस्मात् केन धर्मेण दुर्बलता, न केनापीत्यर्थ इति गाथार्थः ॥१९॥ अथ केनापि धर्मेण दुर्बलता | न भवतीति समर्थयति संघयणं पुण पढमं सत्तं सम्मं च विरइपरिणामो । अण्णंपि धम्मकम्मं दीसह तीसेऽवि दाणाई ॥२०॥ संहननं पुनः प्रथम-वज्रर्षभनाराचं मोक्षाङ्गं, तच्च तासामपि भवत्येव, यदागमः-“संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं स
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy