SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा १२ विश्रामे ॥ ८० ॥ | उपशमश्रेणिः ६ जिनकल्पः ७ परिहारविशुद्धिसूक्ष्मसंपरायथाख्यातलक्षणं संयमत्रिकं८ केवली ९ मोक्षगमनलक्षणा सिद्धिश्च १०, सर्वेऽप्येते पदार्थाः जम्बूस्वामिनि व्युच्छिन्नाः, जम्बूस्वामिनं यावत्प्रवृत्ताः, न तूत्तरत्रेति श्रीविशेषावश्यकभाष्यवृत्तौ ३६३ पत्रे । अथ कारणसद्भावे | किमस्तीत्याह- 'अत्थि 'ति चकारोऽध्याहार्यः अस्ति च स्थविराणां कल्पः स्थविरकल्पः कीदृशः १ - तीर्थप्रवृत्तिहेतुः सर्वेष्वपि तीर्थेषु अच्छिन्नप्रवृत्तिहेतवः स्थविरकल्पिका एव साधवो भवन्ति, तेषामेव धर्मोपदेशप्रवज्यादानादावधिकारः, न पुनर्जिनकल्पिका अपि तेषां धर्मोपदेशदानादावनधिकारात्, स्थविरकल्पः पुनः कीदृशो भवति ? - उपकरणपरिकलितः, तत्रोपकरणानि रजोहरणं? मुखवस्त्रिकार कल्पत्रिकं५ चोलपट्टकः ६ साधारणपात्रं - मात्रापरपर्यायं ७ सप्त च पात्रसबन्धीनि 'पत्तं पत्ताबंधो' इत्यादिप्रागुक्तानि १४ इति चतुर्द्दशोपकरणानि जघन्यपदेऽपि स्थविरकल्पे भवन्ति, तैः परिकलितः सहितः स्थ विरकल्पो भवतीति जिनोपदेश इति गाथार्थः ॥ १५ ॥ अथोपदेशकरणे दृष्टान्तमाह विज्जुवएस रोगी कुणमाणो लहद्द इच्छिअं लच्छि । जह तह तस्सवि चरिआपमुहं णो अणुहरंतोऽवि ॥ १६ ॥ यथा वैद्योपदेशं कुर्वाणो रोगी रोगाद्विमुक्तः इप्सितां - वाञ्छितां लक्ष्मीं लभते, न तथा तस्यापि - वैद्यस्यापि चर्याप्रमुखमनु| हरन - वैद्यानुकारं कुर्वन् रोगाद्विमुच्यते, प्रत्युत वैद्योपदेशमकुर्वन् वेषादिना तदनुकारं कुर्वन् भण्डिक इत्यभिधीयते, वैद्योऽप्ययम| नुचित इतिकृत्वा परिहरतीति गाथार्थः ।। १६ ।। अथोपनयमाह एवं जिदिआणं कुणमाणो लहइ निव्वुइट्ठाणं । आगिइमणणुहरंतो विवरणंतसंतावं ॥ १७॥ एवं प्रागुक्तदृष्टान्तेन द्रव्यवैद्येन भाववैद्यस्य जिनेन्द्रस्याज्ञामेव कुर्वाणो निर्वृतिस्थानं-मोक्षास्पदं लभते - प्राद्मोति, किं कुर्वन् ? - जिनकल्पासुच्छेदः 11 20 11
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy