SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अनुकरण श्रीप्रवचनपरीक्षा रविश्राम ॥७९॥ विचारः जइ जिणवरअणुकरणे वीसासो हुज भावओ नियमा।ता किं तस्सुवएसे विसासो? न उण निउणमए ! ॥१३॥ पूर्वार्द्ध सुगम, यदि जिनवरानुकरणे विश्वासःता-तर्हि तस्य-जिनस्योपदेशे पुनर्न किं विश्वासः?,तत्रावश्यं विश्वासः कर्त्तव्यः, हे निपुणमते ! इति संबोधनं,यद्वा जिनस्योपदेशे किंलक्षणे?-निपुणानां-दक्षाणां मतः-सम्मतो विध्याद्यपेक्षया वल्लभो निपुणमतस्तस्मिन्निति गाथार्थः ॥१३॥ अथार्हदुपदेशमाह उवएसो पुण एवं जिणकप्पो संपयं समुच्छिन्नो । जेणं सोनवपुची पडिवजइ पढमसंघयणी ॥१४॥ उपदेशः पुनरेवं यत्साम्प्रतं जिनकल्पः समुच्छिन्नः-सम्यक् प्रकारेणोच्छिन्नः,तत्र हेतुमाह-येन कारणेन तत्प्रतिपत्ता श्रुतमधिकृत्य नवपूर्वी-नवपूर्वधरः, अर्थात्किश्चिन्यूनान्यपि नव पूर्वाणि यस्येति, प्रथमसंहननी-वज्रर्षभनाराचसंहननी, एतवयं चाधुना नास्तीति कारणाभावात्कार्यस्याप्यभावः प्रदर्शित इति गाथार्थ ः ॥१४॥ अथ यत्सामय्यभावे यन्नास्ति यत्सामग्रीसद्भावे च | यदस्ति तदर्शयितुमाह तस्सामग्गिअभावा जिणकप्पो नत्थि अत्थि थेराणं । कप्पो तित्यपवित्तीहेऊ उवगरणपरिकलिओ॥१५॥ तस्य-जिनकल्पस्य सामय्या उक्तलक्षणाया अभावाजिनकल्पो नास्ति,सम्प्रतीति गम्य, श्रुतसंहननादिसामग्र्यभावात्, तन्निमित्तस्य जिनकल्पस्योच्छेद इत्यर्थः, ननु कस्मिन्काले व्युच्छिन्न इति चेद् , उच्यते, जम्बूस्वामिनि निर्वृत्ते जिनकल्पो व्युच्छिन्नः, यदुक्तं |भाष्यकारेण-"मण१परमोहिर पुलाए३ आहारग४ खवग५ उवसमे६ कप्पे७। संजमतिग८ केवलि९ सिज्झणा य१० जंबुंमि वुच्छिन्ना" ॥१॥ (वि० २५९३) अस्या अर्थः-मनःपर्यायज्ञानं१ परमावधिः२ पुलाकलब्धिः३ आहारकशरीरं४ क्षपकश्रेणिः५
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy