SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा रविश्रामे ॥७२॥ जिनानुप|दिष्टत्वादि त्वेन कल्पतरुकल्पं मानुषं शरीरं, तत्रापि यदि तव मूर्छा नास्ति हन्त तर्हि शरीराद्यपेक्षयाऽत्यन्तनिस्सारे कतिपयदिनान्तेऽवश्यं | स्वयमेव विनश्वरे क्षणमात्रेणैवाग्नितस्करायुपद्रवहते प्रायः क्रयविक्रयादौ सुलभतरे स्थूले बाह्ये वस्त्रादिवस्तुनि मूर्छा तु दुरापास्तैव, एवं सत्यपि यदि वस्त्रादौ तव मूर्छा स्यादेव तर्हि शरीरे तु सुतरां विशेषेणैव भविष्यति, शरीरार्थमेव वस्त्राद्युपादानात् , न हि दुग्धादिहेतोर्गवादेनिमित्तमेव तृणादिकमुपकुर्वन् तृणादौ मूर्छावान् गवादौ चामूच्छितः केनापि वक्तुं शक्यते, गवादिमूर्छाजन्याया एव तृणादिमूर्छायाः सद्भावात् , तेन गवादौ या मूर्छा सा वास्तवी तृणादौ चोपचरिता बोध्या, एवं नग्नाटमते शरीरमू र्छापूर्विकैव वस्त्रादौ मूर्छा संभवति, नान्यथेतिकृत्वा यदि शरीरे न मूञ्छितस्तर्हि वस्त्रवत्यपि शरीरे सुतराममूछित इति,ननु वस्तुगत्या विचारे शरीरे मूर्छाऽस्तीति वयमपि जानीमः, परं शरीरं त्यक्तुं न शक्यते इति चेत् सत्यं, 'जं सकइ तं कीरइ'त्ति प्रवचनवचनाद् , आहारविधिस्तु त्यक्तुं शक्यते, त्यक्तुं शक्यते य एव स एव त्यज्यताम् , आहारविधिमन्तरेण शरीरस्थितिरेव न स्यादिति चेत् माऽऽस्तां, को दोषः?,शरीराभावे संयमाभावान्मोक्षः कथं साध्यते इति तत्कि मूर्छाविषयोऽपि शरीरं मोक्षसाधनतया त्वयेष्यते?, अनन्यगत्या इष्यतेऽपीति चेत् तर्हि वस्त्रेण किमपराद्धं ? यन्मूर्छाविषयत्वेन साम्येऽपि तावन्महता यत्नेन शरीरं परिपाल्यते वस्त्रं च परिड्रियते, किंच-भोजनमपि मूर्छाविषयो न वेत्यादिविकल्पोद्भावनेन प्रागुक्तयुक्त्या तिरस्करणीय,तथा गुरुणा शिष्यः शिष्येण च गुरुरपि परिहरणीयः स्याद् , एवं तीर्थे तीर्थकृति ज्ञाने दर्शने चारित्रे चापि भाव्यं, सर्वत्रापि ममेदमित्येवंरूपेण मूर्छाया अनिवार्यत्वादित्यलंविस्तरेण२। अथ भयहेतुत्वमिति तृतीयो विकल्पः, सोऽप्यतिदुष्टः,गर्लावटकण्टकसर्पसिंहादिवरातिसारादिभ्यो भोजनभैषजालाभादिभ्योऽतिभोजनादिभ्यो दुष्टजनेभ्यः पवनपावकपानीयादिभ्यश्चानेकधा शरीरहेतुकमयसंभवाच्छरीरस्याप्यवश्यं ॥७२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy