SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥६६॥ तत्र च-तेद्दिष्टेषु च 'क्षपणको' बोटिको 'रमणो' भर्ता, कस्याः?-दुर्गतिवनिताया दुर्गतिः-नारकादिकुगतिस्तद्रूपा या व- दिगंबरोत्पनिता-स्त्री तस्या इत्यर्थः, चकारोऽन्येषामपि कुपाक्षिकाणां दुर्गतिवनिताभर्तृत्वसूचकः, अथ दिगम्बरस्य दुर्गतिवनिताभर्तृत्वे हेतु त्तिकालादि माह-'जेणं ति येन कारणेन बोटिको वनिताया मुक्तिं न मन्यते, सकलकर्मक्षयलक्षणां मुक्ति स्त्रियो न प्राप्नुवन्तीत्युपदेशेन | स्त्रीमुक्तिनिषेधकः, तथा कवलभोजिनः-तथाविधवेदनीयकर्मोदयात् क्षुद्वेदनोपशमनाय कवलाहारं गृणानस्य केवलिनः, चका|रमध्याहृत्य भुक्तिं च-भोजनं, केवलिनां कवलाहारो न भवतीत्युपदेशेन प्रतिषेधयति, अत्र यद्यपि सिद्धावस्यं केवलिनमादाय तीर्थ स्याप्यपसिद्धान्तः स्यात् तन्निराकरणाय दिगम्बरस्य वादिनः केवलिनः कवलभोजित्वमसिद्धमिति तद्वारणाय च कवलभोजित्व| विशेषणत्यागेन 'कायजोगिस्स'त्ति काययोगिन इति विशेषणं वक्तुं युक्तं, तथापि जैनस्य नियमेन केवलिनः कवलभोजित्वं सिद्ध| मेवास्तीति ज्ञापनार्थमेतद्विशेषणं न दोपहेतुरिति गाथार्थः॥३॥ अथ नग्नाटमतस्यादिकर्तारं तदुत्पत्तिकालं तीर्थाद्वहिर्भवननिमित्तं च प्रदर्शयितुं गाथामाह तस्सुप्पत्ती नवहिअछवाससएहिं वीरनिवाणा । रहवीरपुरे कंबलकोहाऑ सहस्समल्लाओ॥४॥ _ 'तस्य' बोटिकस्योत्पत्तिः-प्रादुर्भावः श्रीवीरनिर्वाणात नवाधिकषशतवर्षे ६०९ यतीते रथवीरनगरे जातेत्युत्पत्तिकालः | प्रदर्शितः, कस्माजातेत्याह-'सहस्स'त्ति सहस्रमल्लाद्-राजमान्यसहस्रमल्लाभिधानशिवभूत्यपरनाम्नः पुरुषादिति, अनेन दिगम्बर| मतस्यादिकर्ता प्रदर्शितः,सहस्रमल्लात् किंलक्षणात्?-'कम्बलक्रोधात्' कम्बलो-रत्नकम्बलस्तन्निमित्तःक्रोधो यस्य स तथा तस्माद् , 4 अनेन विशेषणेन तीर्थबहिर्भवननिमित्तं कम्बलक्रोधः प्रदर्शितः, तद्व्यतिकरस्त्वेवम्-इहैव भरतक्षेत्रे रथवीरपुरं नाम नगरं, तबहिश्च MatITHILITIHASHAITHILIBRAHIMIRAMPARANASI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy