________________
४ भावना| अधिकारे हेतुचतुर्दशकंशुममा बनाया
" इति गदितमनन्तज्ञानिभिः कर्मकाष्ठ-प्रचयदहनवहिर्यत्तपोऽनुष्ठितं च । पुष्पमाला
तदिह भजत भव्याः! भावनातः प्रभूतं, यति च खलु युष्मान् येन सन्मोक्षलक्ष्मीः ॥१॥" लघुवृत्तिः
इति पुष्पमालाविवरणे [तृतीयः] तपोधर्मः समर्थित इति ॥ ५॥ ॥७१॥
इदानीं भावनाधर्म बिभणिषुः पूर्वेण (सह) सम्बन्धगर्भा गाथामाहदाणं सीलं च तवो, उच्छ पुप्फ व निष्फलं होजा । जइ न हिययमिन भावो, होइ सुहो तस्तिमे हेऊ ॥८६॥ ____ व्याख्या-दानं शीलं तपश्चेति पूर्वोक्तं सर्वमपि इक्षुपुष्पमित्र निष्कलं भवेत् , यदि हृदये भवनिर्वेदमोक्षाकाङ्क्षगर्भः शुभो भावो | न भवेत् , अतो दानादीन्नभिधाय भावनाधर्मोऽभिधीयते, तस्य च शुभभावस्यैते वक्ष्यमाणा हेतव इति गाथार्थः ॥ ८६ ॥ तानेवाह| सम्मत्तंचरणसुद्धी, करणजओ निग्गहो कसायाणं । गुरुकुलवासो दोसाण, वियडी भवविराँगो य ॥८॥ P1 विणओ वेयावच्चं, सज्झायरई अगाययणचाओ। परपरिवायनिवित्ती, थिरया धम्मे परिन्ना य ॥ ८८ ॥
व्याख्या-सम्यक्त्वशुद्धिश्चरणशुद्धिरिन्द्रियजयः, कषायाणां निग्रहः, नित्यं गुरुकुलवासः, दोषाणां प्रमादाद्याचीनां विकटना| आलोचना, भवविरागश्च । तथा विनयः, वैयावृत्त्यं, स्वाध्याये रतिः, अनायतनस्य-ज्ञानादिपकप्रस्तुनस्त्यागः, परपरिवाद निवृत्तिः,
स्थिरम बर्म, परिज्ञा च-प्रान्तेऽनशनरूपा, इत्येते चतुर्दश[१४] शुभभावस्य हेतवः, हेवन्तराणां सम्भवेऽप्यत्रैवान्तर्भावादिति द्वार| गाथाद्वयार्थः, विस्तरार्थं तु सूत्रकारः प्रतिद्वारं वक्ष्यतीति ।। ८७-८८ ॥
SOURCECUMAUSE
MIn७॥