SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ SAUR भंते ! लोए, पलित्ते णं भंते ! लोए, आलितपलिते गंभंते !लोर जराए मरणेण य । यथा कश्चिद्गृहे प्रदीप्ते सारं भाण्डं निष्कासयति, पुष्पमाला लघुवृत्तिः तथाऽहमपि सारमात्मानं निष्कासयिष्यामि इति प्रबजितः । स्वामिना शिक्षितः-'एवं खलु देवाणुप्पिया! गंतव्यं ( एवं चिट्ठियव्यं ॥ ७०॥ एवं निसीयव्यं) एवं तुयट्टियव्वं, एवं धुंजियवं, एवं भासियव्यं, एवं संजमेण संजमियब्वं, अस्ति च अढे नो पमाएयव्वं । तओ से ऽधिकारे | सामण्णरए आणाए पडिबद्धे अणगारे जाए, इक्कारस अंगाई अहिज्झित्था, बारस वि मिक्खुपडिमाओ, तओ गुणरयणसंवच्छरं तबो-18 स्कंदकोद | हरणं, अनकम्मं सम्मं आराहेत्ता पुणो वि भगवओ अणुण्णाए बहुहिं च उत्थछटुटुमदसमदुवालसेहिं मासद्धमासखमणेहिं विचितेहिं तवोकम्मेहिं शिनेनाच्युते है अप्पाणं भावेमाणे सुक्के लुक्खे निम्मंसे किसे धमणिसंतए जाए। केवलेणं सतेगं गच्छइ, सतेगंचिट्ठइ, भासंपि भासिउं कामं गिलायइ। गमनंचतस तओ केवलनाणेण तस्स अज्झवसियं जाणेत्ता सयमेव भगवया महावीरेणं अब्भगुग्णाए हट्टतुढे खंदर अगगारे विहिगा पाओगम अ-14 हणसणं करेइ । एवं से खंदए दुवालसवासाइं सामण्णपरियायम गुपालेत्ता मासं पाओगमे कालं अणवखमाणे समाहिपत्ते कालं किचा अच्चुए कप्पे देवत्ताए उववण्णे | तओहिंतो चहत्ता महाविदेहे वासे सिन्निही सबदुक्खाणमंत काहि ति स्कन्दकचरितं समाप्तम् ॥ तपोगुणानामनन्तत्वेन न्यक्षेण भणनाशक्यत्वात् संक्षिपन्नाह19 केत्तियमित्तं भणिमो?, तबस्स सुहभावणाए चिण्णस्त।भुषणतए वि न जमओ, अन्नं तस्सऽस्थि गुरुययरं॥८५॥ न्याख्या-शुभभावनया चीर्णस्य तपसः कियन्मानं भगामः?, यतो भुवनत्रयेऽपि तस्मात्तपसोऽन्यद्गुरुकतरं नास्त्येवेत्यनेन तपोऽप्याशंसायषितमेव फलवदिति वक्ष्यमाणं च भावनाद्वारमिति सूचितमिति गाथार्थः॥ *1545454 ॥७ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy