________________
पुष्पमाला
तत्रादौ सम्यक्त्वशुद्धि विवृण्वन् सम्यक्त्वमेव तावत् किंखरूपमित्यादिद्वारगाथामाहलघुचिः किं सम्मत्तं? तं होज, किह ? णु कसं? व गुणा य के ? तस्स । कइभेयं ? अइयारा, लिंगं वा किं भवे ? तस्स॥८९॥ भावना
ऽधिकारे ॥ ७२ ।। व्याख्या-किंखरूपं तावत्सम्यक्त्वं १, कथं-केन प्रकारेण वा तज्जीवानां भवेत ?, कस्य वा तद्भवेत् ?, गुणाश्च के ? तस्य सम्य
सम्यक | क्त्वस्य, कतिभेदं तद्भवेद ?, अतिचाराः लिङ्गंवा किं भवेत् ? तस्य-सम्यक्त्वस्येति द्वारगाथासङ्केपार्थः । अत्रायद्वारनिर्णयार्थमाह
स्वरूपस् ६ अरिहं देवो गुरुणो, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिति जगगुरुणो ॥१०॥
व्याख्या-अहनेव मम देवो, नेश्वरादयः, सुसाधव एव गुरखो, न परिव्राजकादयः, जिनमतमेव प्रमाणं, न कुतीर्थिकाभिमतमित्यादिको य आत्मनः शुभः परिणामः, स सम्यक्त्वमिति जगद्गुरवस्तीर्थङ्करगणधरा ब्रुवते । उक्तं च तै:-"से य सम्मत्ते पसत्थसम्मत्तमोहणिजकम्माणुवेयणोवसमखयसमुत्थे उवसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते"त्ति गाथार्थः ॥ ९ ॥
गतं किं सम्यक्त्वमिति द्वारम् , अथ तत्कथं भवेदिति द्वितीयं द्वारमाह| भमिऊण अणंताई, पोग्गलपरियट्टसयसहस्साई । मिच्छत्तमोहियमई, जीवा संसारकंतारे ॥ ९१ ॥ पावंति खवेऊणं, कम्माइं अहापवत्तिकरणेणं। उवलनाएण कहमवि, अभिन्नपुवि तओ गंठिं ॥९२॥(युग्मम्) ||
व्याख्या-प्रथमं तावत् मिथ्यात्वमोहितमतयः सर्वे जीवाः संसारकान्तारे अनन्तानि पुद्गलपरावर्तलक्षाणि भ्रान्त्वा कथञ्चि- ॥७२॥ दुपलज्ञातेन यथाप्रवृत्तिकरणेन ग्रन्थिप्रदेशागमनप्रतिवन्धीनि कर्माणि क्षपयित्वाऽभिन्नपूर्वा ग्रन्थि केचित्प्राप्नुवन्ति । तत्रानन्तोत्सर्पि
64*SHORS