SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ + पुष्पमाला लघुवृत्तिः ॥६४॥ ३ तपोऽधिकारे नन्दिषेणोदाहरणं सुरासुरादिवन्यत्वं च | तपस्विनः A 9 ट्रा धन्यस्त्वमेव पूज्यो भुवनस्य, यस्य सुरेन्द्रो वैयावृत्ये निश्चलत्वं प्रशंसतीत्यादि स्तुत्वा क्षमयित्वा मुनि स्वागमनकारणमुक्त्वा स्वर्ग गतौ। मुनिरप्यनाकुलचित्तो मध्यस्थमना गुर्वन्तिकेऽविरतवैयावृत्त्यमालोचयति । ततो विशेषतस्तपोवैयावृत्त्यादि कुर्वन् पञ्चपञ्चाशद्वर्षसहस्राणि श्रामण्यं पालयित्वा कृतसंलेखनः प्रान्ते दौर्भाग्यं स्त्रीजनपराभवं विरूपित्वं पितृमरणादि च स्मृत्वोद्विग्नः साधुभिर्वारितोऽपि यद्येतस्य तपसः फलमस्ति, तर्हि मनुष्यभवे मम सौभाग्यं स्त्रीजनवल्लभत्वं सुरूपत्वं लोकवल्लभत्वं भूयादिति कृतनिदानो मृत्वा सप्तमखर्गे सप्तदशसागरोपमस्थितिर्देवो जातः। ततः सौरीपुरेऽन्धकवृष्णेर्देव्याः सुभद्रायाः पुत्रो वसुदेवनामा रूपादिसम्पन्नस्समजनि । स च यथा सौभाग्यभृमिर्देशान्तरं गतोऽनेकविद्याधरनरेन्द्रकन्याभिः परिणीतः, यथा च यादवानां मिलितो, यथा वासुदेवः पुत्रो जातस्तथा सर्व | वसुदेवहिण्डेझेयमिति नन्दिषेणकथानकं समाप्तम् । तपस एव माहात्म्यं ख्यापयन्नाह सुरअसुरदेवदाणव--नरिंदवरचक्रवद्विपमुहेहिं । भत्तीए संभमेण य, तवस्तिणो चेव थुव्वंति ॥ ७९ ॥ | व्याख्या-इह सुरा-वैमानिकाः, असुराः-भवनपतयः, देवाः-ज्योतिष्काः, सूर्यादीनां लोकेऽपि देवत्वेन प्रसिद्धेः, दानवा-उप| लक्षणत्वादेव व्यन्तराः, नरेन्द्रवराः-मण्डलिकादिभूपतयः, चक्रवर्तिनः प्रसिद्धाः, प्रमुखग्रहणेन सामन्तामात्यश्रेष्ठयादि(परि)ग्रहः, एतैः सर्वैरपि भक्त्या सम्यग्दृष्टिभिः सम्भ्रमेण वा शापदानादिभयेन वा मिथ्यादृष्टिभिरपि तपस्विन एव स्तूयन्ते इति गाथार्थः ।। ७८ ॥ सुखार्थिभिश्च तपस्येव यतितव्यमित्याहका पत्थइ सुहाइं जीवो, रसगिद्धो नेय कुणइ विउलतवं। तंतूहिं विणा पडयं, मगइ अहिलासमित्तेण ॥८॥ + + BHAG ॥६४॥ 05%
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy