________________
पुष्पमाला लघुतिः
३ तपोऽधिकारे ज्वलनोपम्यं तपसः
ॐ5-5
व्याख्या-तावत् सर्वोऽपि संसारिजीवः कामभोगादिसम्भवानि सुखानि प्रार्थयते, अथ च रसेषु-मधुरादिषु गृद्धस्तत्कारणभूतं | न करोति विपुलं तपः । स चैवविधः सन् कीदृशो द्रष्टव्यः ? इत्याह-स नूनं कारणभूतैस्तन्तुभिर्विना अभिलाषमात्रेणैव पटं मृगयते ।
अयम्भावः-यथा स्वहेतुतन्तुसङ्घाताभावे पटो न भवेत् , तथा सुखान्यपि स्वकारणभूततपोविरहितानि न सम्भवन्ति, अतस्तदर्थिना तत्रैव यतितन्वमिति गाथार्थः ।। ८० ॥ पूर्वोपचितकर्मणामपि तप एवापगमहेतुरित्याहकम्माई भवंतरसं-चियाइं अइकक्खडाइं विखणेण । डझंति सुचिण्णेणं, तवेण जलणेण व वणाई ॥१॥
व्याख्या-कर्माणि भवान्तरसश्चितानि अति"कक्खडाणि" (कर्कपाणि)-दुई(दुर्भ)द्यान्यपि क्षणेन दह्यन्ते सुचीर्णेन तपसा, केन कानीव, ज्वलनेन वनानीवेति गाथार्थः ॥ ८२ ॥ अत्रार्थ दृष्टान्तमाह| होऊण विसमसीला, बहुजीवखयंकरा वि कूरा वि । निम्मलतवाणुभावा, सिझंति दढप्पहारिव्व ॥८॥ ____ व्याख्या-इह केचिद्विषमशीला-असदृशाचारा बहुजीवक्षयंकरा अपि क्रूरा अपि भूत्वा निर्मलतपोऽनुभावादृढप्रहारीव सिद्ध्य-18 न्तीत्यक्षरार्थः ।। ८२ ॥ भावार्थः कथानकेनोच्यते, यथाहि
वसन्तपुरे अग्निशमविप्रपुत्रः क्रूरकर्मा मांसाशी मद्यपानलुब्धो दोषैः समं वृद्धिं गतोऽनर्थभीरुणा पित्रा निर्वासितोष्टव्यां गतऔरैर्मिलितो धाटीषु गतो न मुञ्चति बालं वृद्धं गां महिषीं वा, प्रहरत्येव । ततस्तैः कृतदृढप्रहारिनामा सेनापतौ मृते स एव सेनापतिः कृतः । अन्यदैकस्मिन् ग्रामे धाट्यां गतस्तत्र क्षुधितैश्चौरैर्दरिद्रविप्रगृहात्पायसस्थाली गृहीता । तड्डिम्भै रुदद्भिः स्नातुं गतस्य पितुर्नि
॥६५॥