________________
+
मुनिना निवारितस्तत्पार्श्वे दीक्षां गृहीत्वा एकादशाङ्गान्यधीत्य द्वादशविधं तपः कुर्वन् जघन्यतः कृतपष्टतपोऽभिग्रहो दशविधवैयावृत्त्ये
३ तपोपुष्पमाला INI कृतयावज्जीवाभिग्रहः साधूनामिच्छतां निखद्याशनादि आनीय ददाति । अन्यदा तस्य वेयावृत्त्यस्थिरताप्रशंसां शक्रकृतामश्रद्दधानो | धिकार लघुवृत्तिः द्वावमरौ साधुवेषेण परीक्षार्थमत्रायातौ। एको बहिः स्थितः, अपरस्तद्वसतावागत्य ग्रीष्मे मध्याह्ने षष्ठपारणे प्रथमकवलमुत्क्षिपन्तं नन्दि
वसुदेवपूर्व पेणं महामुनिमुत्राच-यद्यत्र गणे कश्चिद्ग्लानप्रतिजागरकोऽस्ति ? तत्तमन्त्यावस्थाप्राप्तं [ग्लान] प्रतिजागर्नु । ततस्त्यक्त्वा कवलं सहसो-14 भवनन्दिषेत्थितः स प्राह-क्क क्व सः प्रतिवसति ग्लान?, केनौपधेनार्थः। देवमुनिराह-अरण्ये स्थितोऽस्ति सोऽतिसारकी, त्वं पुननिर्लज्ज ! निश्चि-2 णोदाहरणं
न्तो मिष्टभोजी रात्रिदिवास्वपि निरपेक्षः वैयावृत्त्यकरोऽहमेतावतैव तुष्टः । ततो नन्दिषेणस्तं क्षमयति निन्दति चात्मानं । अथ देवर्षिस्त| क्षेत्रकालदुर्लभान्यौषधानि उष्णोदकं चानाय्य प्रतिगृहमनेषणामकरोत् । तथाऽप्यदीनचित्तः क्वचिद्वयाक्षिप्ते सुरे तत्सर्व गृहीत्वा प्राप्तो
ग्लानमुनिपार्श्व, सोऽपि नन्दिषेणं वीक्ष्य क्रुद्धो वक्ति-अहमेनामवस्थां प्राप्तोऽरण्ये तिष्ठामि, त्वं पुनर्निर्भाग्यशेखर ! निर्लज्ज ! सुखेन | तिष्ठसि तत्रेत्येवं निर्भसितोऽपि पुनस्तमपि क्षमयित्वाऽनुज्ञाप्याशुचिरसानुलिप्तं तदेहं प्रक्षाल्यासौ स्कन्धे कृतो नन्दिषेणेन । सोऽप्युपरि । स्थितो दुर्गन्धं मुश्चत्यशुचिरसं, शिरसि गुरुप्रहारैर्हन्ति, रे दुरात्मन् ! किं न समं गच्छसि ?, कठिनहस्तैर्ममाङ्गं किं गाढं धरसि ?, न वेत्सि ? परपीडा, यत्पदे पदे मे दुःखमुत्पादयसि, रे दुष्ट ! निष्ठुर ! निष्कृप! नित्रप! कथं वैयावृत्त्यं प्रतिपन्न ?' इत्यादि निष्ठुरं भण-18
तस्तस्य नन्दिषेणश्चिन्तयति-कथमस्य साधोः समाधिविधेया, यदहमसम्यगव्रजन्नेतस्य व्याधिविधुरस्य मुनेः पीडां करोमि, तन्मिथ्या18 दुष्कृतं इत्यादि चिन्तयन् शुद्धधीनन्दिषेणः प्राह-मा कुरु खेदमिदानीं त्वां सुखेन नयामि, यथा नीरुग् भविष्यसि तथा मया कर्त्त-181
व्यम् , मा क्रोधं कुरु, क्षमख, एवं मधुरं जल्पन्नवधिना देवाभ्यामक्षोभ्योऽयमिति ज्ञात्वा प्रकटीभूय प्रदक्षिणापूर्व नत्वा भणितं-त्वमेव
SSSSSSSSSSSS
RE