________________
पुष्पमाला लघुवृत्तिः
24*
व्याधीनपनयति, सा लब्धिर्विप्रडौषधिः, तथा सम्भिन्न-सर्वशरीरव्यापि श्रोतः-श्रवण यस्यां लब्धौ सा, अथवा श्रोतांसि-इन्द्रियाणि | संभिन्नानि-एकैकशः सर्वविषयः परस्परतो वा यस्यां सा तथा, अथवा परस्परतो लक्षणतोऽभिधानतश्च सम्भिन्नान-सुबहनपि शब्दान् |
३ तपो
ऽधिकारे शृणोति यया सा सम्भिन्नाश्रोतोलब्धिः, प्रमुखग्रहणात् खेल-मलौषध्यादिकाः जङ्घाचारणादिकाश्च गृह्यन्ते, सर्वा अप्येतास्तपसा कस्यचित्साधोरेव भवन्ति । तच्च सुराणां न सम्भवत्यतस्तेषामप्यतिदुर्लभा एताः, इत्यालोच्य तप एव कर्त्तव्यं, एवमुत्तरत्रापि तपो माहा-181 क्रयादिसु| त्म्यमुद्भाव्य यथायोगमित्थं सम्बन्धः कर्तव्य इति गाथार्थः॥ ७२ ॥ तथा
लखप्राप्तिफसुरसुंदरिकरचालिय-चमरुप्पोलो सुहाइं सुरलोए।जं भुंजइ सुरनाहो, कुसुममिणं जाण तव तरुणो॥७३॥ लत्वं तपसः | व्याख्या-कश्चित् कार्तिकश्रेष्ठयादिको जीवः प्राग् जन्मनि शुद्धं तपो विधाय सुरलोके सुरनाथत्वेनोत्पन्नः सुरसुन्दरीकरचालि-13 8 तचमरोत्करः प्रवरवैषयिकसुखानि यद् भुङ्क्ते, तत्कुसुममात्रमेव जानीहि, कस्य ? इत्याह-तप एव तरूस्तस्य तपस्तरोः, फलं तु मुक्ति-18 सुखमेवास्येति गाथार्थः ॥ ७३ ॥ जं भरहमाइणो च-किणो वि विप्फुरियनिम्मलपयावा । भुंजंति भरहवासं, तं जाण तवप्पभावेणं ॥७॥ ___ यद्भरताद्याश्चक्रिणोऽपि विस्फुरितनिर्मलप्रतापाः सन्तो भरतक्षेत्रं भुञ्जन्ति, तत्तपोमाहात्म्यादेवेति जानीहीत्यक्षरार्थः ॥ ७४ ॥ | पायाले सुरलोए, नरलोए वा वि नत्थितं कजं। जीवाण जं न सिज्झइ, तण विहिणाऽणुचिण्णेणं ॥७५॥
पाताले देवलोके मनुष्यलोके वाऽपि जीवानां तत्कार्यमेव नास्ति, यद्विधिनाऽनुचीर्णेन तपसा न सिद्धथतीत्यक्षरार्थः ॥ ७५ ॥
35**
CAL
॥६
॥