SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ व्याख्या-इत्युक्तनीत्या निर्जितकल्पद्रुमचिन्तामणिकामधेनुमाहात्म्यं शीलं धन्यानां केषाश्चिद्भवति, विशेषतस्तपसा संयुक्तमिति, 18|३ तपोपुष्पमाला* | शीलसम्पन्नोऽपि तपसैव विशिष्टां कर्मनिजरामामोतीति शीलानन्तरं तपःप्रोच्यते इतीह सम्बन्धः प्रोक्तो द्रष्टव्य इति गाथार्थः ॥७०॥ लघुवृत्तिः धिकारे ___कतिभेदं पुनस्तत्तपः ? कथं कैश्च विधेयं ? इत्याह॥६ ॥ शीलतपसोः & समयपसिद्धं च तवं, बाहिरमभितरं च बारसहा । नाऊण जहाविरियं, कायव्वं तो सुहत्थीहिं ॥ ७१ ॥ सम्बन्धः &ा व्याख्या-'समयः सिद्धान्तः, तत्प्रसिद्धं तपो बाह्यमभ्यन्तरं च तावद् द्वादशधा, तच्चाशेषैर्गुरुसमीपे ज्ञात्वा यथावीर्य-स्वशक्त्य तपोमाहानुसारेण कर्त्तव्यं, न सर्वथा शक्तिर्गोपनीया, यत उक्तं-"तित्थयरो चउनाणी, सुरमहिओ सिज्झियवए धुवम्मि । अ त्म्यं च। निगूहियबलविरिओ, सम्वत्थामेण उज्जमह ॥१॥ किं पुण अवसेसेहिंदुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं ?, सपच्चवायंमि जियलोए ॥२॥" न च शक्त्यतिक्रमेण तत्कर्तव्यम् । यदुक्तं-"मो य तवो कायव्यो, जेण मणो मंगुलं न चिंतेह। जेण न इंदियहाणी, जेण य जोगा न सीयंति ॥१॥"कैः कर्तव्यमिद ? इत्याह-सुखा| थिंभिः, न तु भवाभिनन्दिभिरिति गाथार्थः ॥ ७१ ॥ किमिति तपः कर्त्तव्यमित्याशक्य तन्माहात्म्यं ख्यापयन्नाह| जं आमोसहिविप्पो-सही य संभिन्नसोयपमुहाओ। लद्धीओ हुंति तवसा, सुदुल्लहा सुरवराणं पि ॥७२॥ ___व्याख्या-यस्मात्कारणादामर्षणमामर्षः संस्पर्शनमित्यर्थः, स एव कुष्ठादिव्याध्यपनयनसमर्थत्वादौषधिरामोषधिः। अयम्भावः ॥६०॥ यया संस्पर्शनमात्रादेव सकलव्याधीनपनयति, सा लब्धिरामपोषधिः, यया विविष्ठाद्याः सुगन्धयः स्युः संस्पर्शमात्रादेव च सकल AANE ॐ+13049
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy