SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ॐॐ पुष्पमाला लघुवृत्तिः ॥५८॥ मधुरगिराऽऽराधना कारिता, प्रतिपन्नभावचरणो मृत्वा ब्रह्मलोके उत्पन्नः । ततः शेषपरिजनेषु क्रन्दत्सु "मज्झनिमित्तं वहिओ, नियबंध जेण मो अवस्संपि। गं[भ] जिहह मज्झ मील, तमियाणि रक्खि जुत्तं ॥१॥18॥२ शालाइति विचिन्त्य सगर्भा मदनरेखा रात्रावेव नष्टा, क्वाप्यटव्यां पुत्ररत्नं प्रसूता । तत्करे युगबाहुनामाङ्को मुद्रां क्षिप्त्वा तत्रैव मुक्त्वा | Iधिकारे 18 दुश्शीलतावस्त्रादिक्षालनार्थ सरसि गता । तत्र जलगजेन गृहीत्वा गगने उल्लालिता पितृमनेर्वन्दनार्थ नन्दीश्वरे गच्छता मणिप्रभविद्याधरेणान्तरा फलोपदर्शन | गृहीता । पुत्रार्थ विलपन्ती तेनोक्ता-तव पुत्रोऽश्वापहृतेन मिथिलापुरीखामिना पद्मरथेन गृहीतः पुष्पमालाया अपितः, इति मम || मणिभप्रज्ञप्त्योक्तं. ततो मुश्च विषादं, मया सह रमस्व खेचरीश्वरी भव, तावता तेन नीता नन्दीश्वरे मुनिसमीपे । अत्रान्तरे मदनरेखाकारि दिपोदन्तश्च। ताराधनः पञ्चमस्वर्गादागतो युगबाहुर्दैवस्तां त्रिःप्रदक्षिणीकृत्यावन्दत । ततो मुनिदेशनाबुद्धेन विद्याधरेण क्षामिता । देवस्तां मिथिलायां स्वपुत्रान्तिके मुक्त्वा स्वस्थानमगात् । तत्र प्रबजिता मदनरेखा, पुत्रः सर्वारिनमनान्नामिनामा पद्मरथेनोक्तः, यौवनप्राप्तं च तं राज्ये संस्थाप्य प्रव्रज्य पद्मरथो मोक्षमगात् । इतश्च मणिरथस्तस्यामेव रजन्यां कालसर्पदष्टः चतुर्थ नरके उत्पन्नः। मन्त्रिभियुगबाहुपुत्रो ज्येष्ठश्चन्द्रयशा राज्ये स्थापितः । अन्यदा नमिनृपतेर्धवलगज आलानमुन्मूल्य वनं व्रजन्नन्तरा चन्द्रयशसा राज्ञा गृहीतः । नमिराज्ञा मार्गितोऽपि यावत्स न मुञ्चति, तावत् सबलवाहनो नमिस्तदुपर्यागतः। नमिमात्राऽऽर्यया तत् श्रुत्वा तयोः स्ववृत्तान्तं ज्ञापयित्वा द्वावपि भ्रातरौ मेलितौ प्रतिबोधितौ । चन्द्रयशाः स्वराज्यं नमेर्दत्त्वा प्रबजितः । अन्यदा नमिनृपतेर्देहे दाघज्वरः पाण्मासिको जातः । | तदुपशमनार्थमन्तःपुरीभिग्रंमाणे चन्दने बहुवलयरवो राज्ञः कर्णकटुरिति वलयमेकैकं रक्षयित्वा घर्षणं कुर्वन्ति । ततो राज्ञा चिन्तितं-18 यद्यहमप्येकाकी भूत्वा तिष्ठामि, तदा सुखमनुभवामि वलयदृष्टान्तेन । ततः प्रत्येकबुद्धस्सजातजातिस्मृतिर्दाघदोपमुक्तः पुत्र राज्ये संस्था-11 CA+A 18|॥५८॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy