SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥५७॥ CAR-CANCERCANCY एतेऽस्मत्पुरप्रधानव्यवहारिपुत्राः कथं किङ्करा जाताः । ते च पृष्टा अपि त्रपया न वदन्ति । ततो देव सिकया] सेनया(?) यथास्थिते २ शीलाकथिते राज्ञा ते चत्वारोऽपि तस्याः समप्पिताः, उक्तं चैतेषां दुष्टानां यद्युक्तं तत्त्वमेव कुरु । ततस्तया धर्मदेशनया सम्बोध्य परदार Giधिकारे विरतिं ग्राहिताः सत्कृत्य मुक्ताः । देव[सिकाऽपि] सेनाऽपि राज्ञा लोकैश्च स्तुता कृतशीलप्रभावना पत्या सह खावस्थानपुरं प्राप्ता कालेन दुश्शीलताका त्रिभुवनचन्द्रकेवलिधर्मदेशनां श्रुत्वा सञ्जातवैराग्या प्रव्रज्य प्राप्तकेवलज्ञाना मोक्षमगात् । इति देवसिकाचरितं समाप्तम् ॥ फलोपदर्शनं . अन्वयदृष्टान्तावभिधाय व्यतिरेकदृष्टान्तमाह- . मणिरथनृविसयाउरेहि बहुसो, सील मणसा वि मइलियं जेहिं । ते निरयदुहं दुसहं, सहति जह मणिरहो राया॥६॥ पोदन्तश्च ____ व्याख्या-यैर्विषयातुरैः सद्भिर्मनसाऽपि शीलं बहुशोऽनेकवारं मलिनीकृतं, ते दुःसहं नरकदुःख सहन्ते, यथा मणिरथो राजेति 8 | गाथार्थः ॥ ६८ ॥ तत्कथा चेयम्-अवन्तीदेशसारे सुदर्शनपुरे मणिरथो राजा, तस्यैवानुजो युगवाहुर्युवराजः, तस्य पत्नी मदनरेखा । अन्यदा तस्या रूपरक्तेन ज्येष्ठेन दृतीमुखेन प्रार्थिता साऽऽह "अन्नम्मि वि परदारे, सप्पुरिसाणं न वच्चद मणं पि । जं पुण बहूजणम्मि वि, कायपवित्ती महापावं ॥१॥" | "सील चिय पढमगुणो, नारीणं जइ न सोवि मह होना। तो के गुणा य अन्ने ?,अणुरज्जइजेसु नरनाहो॥२॥" किञ्च | "तुच्छाणं भोगाणं, कज्जे पाविहिसि तिहुयणे अयसं । घोरे य पडिहिसि नरए, दुहाई किणिउं सहत्थेणं ॥३॥" | ततो निरमैतदकार्यादित्यादि, दत्या चतन्निवेदितं तस्य, तथाप्यनिवृत्तकामग्रहः स्वभ्रातजिघांसया छिद्राणि विलोकयति । अन्यदा वसन्ते क्रीडार्थ वने गतः, तत्रैव सुप्तो मणिरथ[युगबाहुस्तेन व्यापादितः। ततो मदनरेखया युगवाहोरन्त्यावस्थां ज्ञात्वा कर्णमूले भूत्वा CARE ॥५७॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy