SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ | भद्रे ! मम पूर्वभवसखी, तो यमत्यन्तसुरूपाऽनेकैस्तरुणैः प्रार्थ्यमाना तेषां वचो नामन्यत, सम्प्रति शुनी जाता मां दृष्ट्वा ज्ञातपूर्व | २ शीलापुष्पमाला भवा पश्चात्तापेन रोदिति, इति श्रुत्वा देवसेना (2) देवसिका)ऽचिन्तयत्-नूनमियं दुराचारिणी, केनापि कामिना प्रेषिता मम शीलभङ्गा) 31 लघुवृत्तिः धिकारे कल्पितवचांसि वक्ति, अन्यथा कथं सा शीलवती मृत्वा शुनी जाता ?, तर्हि तथा करिष्ये यथा अस्याः प्रपञ्चो मिथ्या भविष्यतीति देवसिकाध्यात्वा देव[सिका सेना (?) प्राह-तहिं मया किं विधेयम् ?, तयोक्तं चत्वारः पुरुषाः प्रत्येकं लक्षाभरणास्तव सौभाग्याकृष्टाः पार्श्वकूला- चरितम् दायाताः सन्ति, तैः सह स्वयौवनं कृतार्थयेति । देव सिका] सेना (१) प्राह-एवमस्तु । ततः परित्राजिका सङ्केतेनैकः कृतशृङ्गारः समायातः, द्र देव सिका] सेना (?) खदासी शृङ्गारयित्वा शिक्षां दत्वा द्वारि संस्थाप्य स्वयं प्रच्छन्ना स्थिता, दास्या लोहशिलाकां तापयित्वा स ललाटे दम्भितो दासीभिर्मिलित्वोद्दालितसर्वाभरणो विलक्षो गतः । त्रपया स्वस्वरूपमन्येषां नोक्तं । पुनर्द्वितीयेऽन्हि द्वितीयो गतः, सोऽपि | गृहिताभरणोऽङ्कितः । एवं चत्वारोऽपि । ततः सर्वेऽपि समदुखाः परस्परं सद्भावमुक्त्वा लज्जिताः परित्राजिकोपरि द्विष्टास्तस्या नाशां कर्णी च छिच्चा पाश्चकूले गताः। तद्वयतिकरं देव[सिकया]सेनया (१) ज्ञात्वा चिन्तितं-मा एते तत्र गता मम पन्युः किमपि विरूपकं कुर्वीरनिति श्वश्रुसमक्षं उक्त्वा यानपात्रेण सपरिवारा प्रस्थिता । अन्तराऽकृतपूजया मिथ्याग्देवतया प्रवहणे भग्ने सम्यग्दृष्टिदेवतया शीलादिगुणाकृष्टया क्षणार्द्धन सपरिवारा पार्श्वकूले नीता । तत्र पत्युः सर्व प्रोक्तं, पुरुषवेषेण राज्ञः प्राभृतं कृत्वोक्तवती-अस्माकं चत्वारः | किङ्करा बहुद्रव्यं लात्वा ताम्रलिप्तीपुर्या अत्रायाताः सन्ति । राज्ञोक्तं-विलोक्य गृण्हन्तु । तयोक्तं-सर्वे पुरुषा राजादेशेनात्रायान्ति तदा | सुज्ञानं स्यात् । राज्ञोक्तं-किमपि तेषामुपलक्षणं चिन्हमस्ति । तयोक्तं-ललाटे अस्मत्स्वामिनोऽङ्काः सन्ति । ततो राज्ञा सर्वे पुरुषास्तत्र 2 सभायामाहूताः । तया विलोक्य चत्वारोऽपि प्रकटिताः । उक्तं चैते ते मम किङ्कराः । राज्ञः सर्वलोकानां च महान् विस्मयः । अहो
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy