SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ५४ ॥ दद्मि १' इत्याह । वज्रजङ्घः कुपितस्तदुपरि प्रस्थितः । रघूद्भवौ तु ज्ञाततद्व्यतिकरौ रणाग्रे भूय पृथुराजं जित्वा जयश्रिया सह तत्पुत्रीजगृहतुः । अन्यानपि बहुन्नृपतीन् जित्वा तद्देशान् गृहीत्वा महानृपती भूतौ । अन्यदा नारदाद्रामलक्ष्मणस्वरूपं ज्ञात्वा ताभ्यां सह रणाय लग्नौ तौ तत्र हलमुशलचक्रेष्वप्यफलेषु नूनमेतौ बल - केशवाविति चिन्तयतो रामलक्ष्मणयोर्युष्मत्पुत्रावेतौ मा खिद्येथामित्यादिनारदेनोक्ते हृष्टौ बलकेशवावुपपुत्रमागतौ तावपि तत्पादयोः पतितौ तदा च रामः स्मृतसीतागुणश्विरं विललाप । ततः पुत्राभ्यां सह पुरं प्रविश्य वर्द्धानमकारयत् । ततो 'दुःखेन तिष्ठन्तीं सीतामानाययतु देव " इति सर्वसामन्तैर्विज्ञप्तो रामः प्राह - अस्त्वेवं, यदि परं प्रत्ययेन प्रमार्ष्टि जनापवादं । ततस्तत्प्रतिपद्य विभीषणादिखेचरैः पुराद्वहिर्मश्चान् बन्धयित्वा सकलराजादिलोकान् मेलयित्वा पुष्पकविमानेन महाविभूत्या समानीता सीता "तो रोहामि तुलाए, जलणं पविसेमि लेमि वा फालं । उग्गं वा पियामि विसं, अन्नं च करेमिजं भगसि || १ ||" इति तयोक्ते रामः प्राह-देवि ! जानाम्येव शशिकुलधवलं ते शीलं, तथापि लोकप्रत्यायनाय ज्वलनं प्रविशेति, तुष्टा सीता तं प्रतिपेदे, रामः पुराद्वहिर्हस्तशतत्रयं समचतुरस्रावगाढां वापीमचीखनत्, चन्दनकाष्ठैः पूरयित्वाऽग्निरुद्दीपितः, ज्वालाभिः कवलितं नमः | अत्रान्तरे कस्यापि मुनेः केवलमहिमार्थं तत्रायातः शक्रस्तं व्यतिकरं ज्ञात्वा सीतायाः शीलेन तुष्टो वैयावृत्यार्थं हरिणेगमेषिणं प्रैषीत् । सीताऽपि पञ्चपरमेष्ठिनमस्कारं स्मृत्वा आत्मानं शीलशुद्धां श्रावयित्वा हाहारवमुखरेषु पश्यत्सु लोकेषु ज्वालामाला - जटिले ज्वलने झम्पां ददौ तावता नाग्निर्न धूमो नेन्धनं, किं त्वम्भोभृता नलिनीवनखण्डमण्डिता वापी, मध्ये चैकस्मिन् महाप सीतोपविष्टा दृष्टा जनैः । प्रवर्द्धमानेन वापीनीरेण तु पूरी प्लावयितुं लग्ना । पौराः पुनर्भीताः सीतापादयोविलग्नाः, सीताकरस्पर्शाच्च तद्वापीमात्रमभूत् । पुष्पवृष्टिदुन्दुभिगीतनृत्यादिदेवकृतोत्सवः प्रवृत्तः । लक्ष्मणपुत्रादयः पादयोः पतन्ति । रामः प्राञ्जलिः क्षामयित्वा १२ शीलाधिकारे रामलक्ष्मणाभ्यां सह सीतापुत्रयोयुद्ध, सीताप्रत्ययं च । ॥ ५४ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy