SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ५० ॥ व्याख्या - शीलमेव परमालङ्कारहेतुत्वाद्वररत्नं, तत्को मलिनयति ?, न कोपीत्यर्थः, किं कृत्वा : इत्याह- तथा तेन शास्त्र प्रसि द्वेन प्रकारेण विस्मयकरं शीलरक्षणप्रयत्नं श्रुत्वा, कासां ? इत्याह- सुन्दरी शब्दः प्रत्येकमभिसम्बद्ध्यते, ततश्च रतिसुन्दरी ऋद्धिसुन्दरी बुद्धिसुन्दरी गुणसुन्दरी, तासां कथाः पुनरेवम् साकेतपुरे जितशत्रुर्नृपः, तत्र नृप - श्रेष्ठि-मन्त्रि-पुरोधः पुत्र्यो रतिसुन्दरी - ऋद्धिसुन्दरी - बुद्धिसुन्दरी - गुणसुन्दरीनाम्न्यश्चतस्रः सख्यो जिनधर्ममर्मविदः, तत्र नृपपुत्री नन्दनपुरनृपेण परिणीता, तां चात्यन्तसुरूपां श्रुत्वा हस्तिनापुराधिपः सर्ववलेन तत्पतिं हत्वा तां जग्राह सा राज्ञाऽनेकच डुभिः प्रार्थ्यमाना मदनफलादियोगेन वमनादिना खदेहस्या शुचित्वमदर्शयत् । भगति चैवं - सर्वोऽप्यशुचिदेहस्तत्कुतोऽनुरागः ?, नृपः प्राह - प्रिये ! मम तव नयनयोर्महामोहः, ततस्तया रात्रौ शस्त्रेण नयने उत्कीर्य राज्ञो हस्ते दत्ते, राजा च तद्दृष्ट्वा वैराग्यं गतः । तद्व्यतिकरेण राज्ञि खिद्यमाने च रतिसुन्दरीकायोत्सर्गाकृष्टदेवतया नूतने नयने दत्ते । लोके शीलधर्मप्रभावो विस्तृतः, ततः सा प्रव्रज्य खर्गमगात् ॥ १ ॥ श्रेष्ठपुत्री ऋद्धिसुन्दरी व्यवहारिपुत्रेण परिणीता, स सकलत्रः प्रवहणे आरूढः, भने प्रवहणे काष्ठं लब्ध्वा सभार्यः शून्यद्वीपे क्वापि गतः, तत्र जलार्थमागतेनान्यवणिजा स्वप्रवहणे नीतः । तत ऋद्धिसुन्दरीरूपमोहितेन तेन तत्पतिं समुद्रे पातयित्वा प्रार्थिता सा प्राह - "स्त्रीणां शतेन नैक - स्तृप्यति पुरुषोऽनिरुद्धकरणो यः । एकापि नैव तृप्यति, युवतिः पुरुषैश्च निःशेषैः ॥ १ ॥ तत्किं मुह्यसि ?, ततः स तूष्णीं स्थितः, तदपि प्रवहणं भग्नं, सा फलकमेकं प्राप्य सोपारके गता । तत्र पूर्वायातस्तस्याः पतिर्मिलितः, कथितोऽन्योऽन्यं स्ववृत्तान्तः, ततस्तौ भवविरक्तौ तत्र तिष्ठतः । वणिगपि फलके विलग्रस्तत्रैवागतः । मत्स्याहारैजतिकुष्ठो दृष्टस्ताभ्यां उपचरितश्च, जात २ शीलाधिकारे रति ऋद्धि सुन्दयुदा हरणे ॥ ५० ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy