________________
&ासः। ततस्तद्वैराग्याज्ज्येष्ठः प्रव्रज्य सौधम्म सुरो जातः । लघुरज्ञानतपःकृत्वाऽसुरः। स च ततश्युत्वा त्वं जातः । ज्येष्ठः ताम्रलिप्सीपुयों पुष्पमाला
१दानालघुतिः व्यवहारिपुत्रो भुक्तभोगः प्रबजितः, सञ्जातकेवलः सोऽहं । यत्त्वया पूर्वभवे दानद्वेषः कृतस्तेन कर्मणा कृपणो जातस्त्वं धनं च सहसा
घिकारे ॥४०॥
गतं । इति श्रुत्वा ज्ञातपूर्वभवः सञ्जातसंवेगो गृहीतसम्यक्त्वश्रावकवतो 'लाभचतुर्थांश एव रक्षणीयः, अंशत्रयं धर्मे व्ययनीय'मिति घनसारो. कृताभिग्रहः केवलिनं नत्वा ताम्रलिप्ती गतः। अन्यदा व्यन्तरोद्वासिते कस्मिंश्चिच्छ्रन्यगृहे रात्री प्रतिमया स्थितस्तद्व्यन्तरेण सर्वा
दाहरणं | रात्रिं कृतोपसर्गो न क्षुब्धः। प्रातस्तुष्टो व्यन्तरो वरं ददाति । स तु नेच्छति । ततो व्यन्तरेणोक्तं-मथुरां गच्छ, पुनस्त्वं षट्पष्टिकोटीशो समाप्तिश्च भविष्यसि । ततस्तत्र गतेन तथैव च निधानादिषट्पष्टिकोट्यो लब्धाः । महादानपुण्यं कृत्वा धर्ममाराध्य साधर्मेऽरुणाभविमाने चतु
दानधर्मस प्पल्योपमायुर्देवो जातः, (ततश्युतो) महाविदेहेषु मोक्षमगादिति धनसाराख्यानकं+ समाप्तम् ॥
इति जिनपतिभिर्यभाषितं युक्तिभिस्तद् , ददतु ददतु दानं न श्रियः साध्यमन्यत् । यदसदपि गुणित्वं ज्ञानववं यशस्त्वं, जनयति कुलजत्वं विश्ववश्यं शिवं च ॥१॥
इति पुष्पमालावृत्तौ तृतीयमुपष्टम्भद्वारं समाप्तम् , तत्समाप्तौ च समर्थितस्त्रिविधोऽपि दानधर्मः ॥ अथ क्रमप्राप्तः शीलधर्मः प्रोच्यते-तत्र यद्यपि शीलशब्दः स्वभाव-ब्रह्म-चारित्रेषु, तथापीह लोकरूढ्याद्याश्रयणाद्ब्रह्मचर्यरूपं शीलं विभणिषुः पूर्वद्वारेण सह सम्बन्धगर्भा गाथामाहइय इकं चिय दाणं, भणियं नीसेसगुणगणनिहाणं । जइ पुण सीलं पि हवेज, तत्थ ता मुद्दियं भुवणं ॥६०॥ |
51॥४८॥ + इदं च कथानकं जलधितोरे शोकावस्थामेव यावत्प्रकृतोपयोगि, शेषं तु प्रसङ्गतः कथितमिति बृहद्वृत्तौ ।
54539535+055