________________
षष्ठे भवे पूर्वविदेहेषु राज्यं भुक्त्वा नीरागसंयमेन मुक्तिः । इति पूर्वभवदानप्रभावं ज्ञात्वाऽनेकसत्रागाराणि कारयित्वा जिनचैत्यानि स्थापुष्पमाला लघुतिः
पयित्वा सप्तक्षेत्री स्ववित्तेनापूर्य प्रान्ते प्रव्रज्य पञ्चमवर्ग गतौ । पूर्वोक्तक्रमेण महाविदेहे मोक्षं यास्यतः ॥ ५२ ॥ ॥४५॥
इति पात्रदाने अमरसेन-बयरसेनचरितं समाप्तम् ।। BI अथ येभ्यो दीयमानं दानं विशेषतो बहुफलं भवेत् तान् दर्शयन्नाहद पहसंतगिलाणेसुं, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मि य, दिन्नं सुबहुप्फलं होई ॥ ५३ ॥ ___व्याख्या-पथश्रान्तेभ्यो ग्लानेभ्य आगमग्राहिम्यः तथा [च] कृतलोचेभ्यः साध्वादिभ्यस्तथा उत्तरपारणके च विधिना दत्तमशनादि सुष्टु बहुफलं भवति । यतः-पथश्रान्तस्य पर्यटनाद्यक्षमस्यानुकम्पा मासकल्पविहारे स्थिरीकरणाद्याः, ग्लानस्यातव्याननिराकरणाद्याः, आगमग्राहिणां त्विष्टभक्तादिसम्पादनेन क्षयरोगाद्युत्पत्तिनिराकरणाद्याः, कृतलोचे स्थिरीकरणाद्याः, उत्तरपारणके चोपष्टम्भा|दयो गुणाः स्युरिति गाथार्थः ॥ ५३ ॥ अथ दातृणामेवोत्साहनायाह| बज्झेण अणिच्चेण य, धणेण जइ होइ पत्तनिहिएणं । निश्चंऽतरंगरूबो, धम्मो ता किं न पजत्तं ? ॥५४॥ ___ व्याख्या-तावद्वायनानित्येन च यदि धनेन पात्रनिक्षिप्तेन सता नित्यो मोक्षाऽन्तावस्थायित्वाद्, अन्तरङ्गरूपश्चौराबहार्यत्वाद्धम्र्मोऽर्हद्भाषितो भवति, तर्हि किं न परिपूर्ण ?, अपि तु सर्वमपीति गाथार्थः ॥५४॥
उक्ता दानदायकानां गुणाः, अथ तददायकानां दोषानाह
१दाना|धिकारे | पथश्रान्तादिम्यो दी यमानस्य
दानस्य | बहुफलत्वं
CARRIES
॥४५॥