________________
पुष्पमाला लघुवृत्तिः ॥४६॥
१दानाधिकारे दारियादयोऽवस्था अदत्तदानस्य ।
* दारिदं दोहग्गं, दासत्तं दीणया सरोगत्तं । परपरिभवसहणं चिय, अदिन्नदाणेणऽवत्थाओ ॥ ५५ ॥
व्याख्या-अदत्तन दानेन, इति अवस्थाः स्युरिति वाक्यशेषः । कास्ताः ?, दारिद्रयं दौर्भाग्यं दासत्वं दीनता सरोगत्वं परपरिभवसहनमिति गाथार्थः ॥ ५५ ॥ तथा
ववसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो। तयभावे ववसाओ, विहवो चिय दुग्गइनिमित्तं ॥५६॥ 3 व्याख्या-तावद्वयवसायस्य फलं-साध्यं विभवः । विभवस्य फलं सुपात्रविनियोगः । तदभावे-विभवस्य सुपात्रविनियोगाभावे | [व्यवसायो विभवोऽपि च दुर्गतिनिमित्तमेवेति गाथार्थः ।। ५६ ॥ अपरश्च| पायं अदिन्नपुटवं, दाणं सुरतिरियनारयभवेसु । मणुयत्ते वि न देजा, जइ तंतोतं पि नणु विहलं ॥५७॥
व्या०-प्रायोऽदत्तपूर्व दानं, केषु ? इत्याह-सुरतियङ्नारकभवेषु, देवैर्दीयमानस्याहृतादिदोषयुक्तस्य साधूनामकल्पनीयत्वात् , तिरश्चां तु तथाविधबुद्धयादिसामय्यभावात् , नारकाणां च साध्वादिदर्शनस्यैवाभावादिति भावः । प्रायो ग्रहणं तु देवानामत्रैव वक्ष्यमाणयुक्त्या, तिरश्चां च वैतरणीवानरादीनामिव केषाञ्चित्क्वचित्कदाचित कियतोऽपि दानस्य सम्भवात् । ततः सम्पूर्णा दानसामग्री मनुजत्व एव, यदि चातिदुर्लभे मनुजत्वेऽपि प्राप्ते कार्पण्यादिभावमालम्ब्य कश्चित्तदानं न दद्यात्तदा तदपि-मनुजत्वमपि विफलमेव गतमिति गाथार्थः। तथा| उन्नयविहवो वि कुलु-ग्गओ वि समलंकिओ विरूवी वि। पुरिसोन सोहइच्चिय, दाणेण विणा गयंदुव्व ॥५८॥
व्याख्या-उन्नतविभवोऽपि सुकुलीनोऽपि अलङ्कृतोऽप्यलङ्कारादिभिः रूपवानपि पुरुषो दानेन विना न शोभत एव, यथा
18॥४६॥