SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ षष्ठे भवे पूर्व विदेहेषु राज्यं भुक्त्वा नीरागसंयमेन मुक्तिः । इति पूर्वभवदानप्रभावं ज्ञात्वाऽनेकसत्रागाराणि कारयित्वा जिनचैत्यानि स्थापुष्पमाला लघुपतिः 18 पयित्वा सप्तक्षेत्री स्ववित्तेनापूर्य प्रान्ते प्रव्रज्य पञ्चमवर्ग गतौ । पूर्वोक्तक्रमेण महाविदेहे मोक्षं यास्थतः ॥५२॥ C१दाना धिकारे ॥४५॥ इति पात्रदाने अमरसेन-वयरसेनचरितं समाप्तम् ।। पथश्रान्ता___ अथ येभ्यो दीयमानं दानं विशेषतो बहुफलं भवेत् तान् दर्शयन्नाह दिभ्यो दी यमानस्य | पहसंतगिलाणेसुं, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मि य, दिन्नं सुबहुप्फलं होई ॥ ५३ ॥ दानस्य व्याख्या-पथश्रान्तेभ्यो ग्लानेभ्य आगमग्राहिम्यः तथा च कृतलोचेभ्यः साध्वादिभ्यस्तथा उत्तरपारणके च विधिना दत्तमशनादि सुष्टु बहुफलं भवति । यतः-पथश्रान्तस्य पर्यटनायक्षमस्यानुकम्पा मासकल्पविहारे स्थिरीकरणाद्याः, ग्लानस्वार्तध्याननिराकरणाद्याः, आगमग्राहिणां त्विष्टभक्तादिसम्पादनेन क्षयरोगाधुत्पत्तिनिराकरणाद्याः, कृतलोचे स्थिरीकरणाद्याः, उत्तरपारणके चोपष्टम्भादयो गुणाः स्युरिति गाथार्थः ।। ५३ ॥ अथ दातृणामेवोत्साहनायाहबज्झेण अणिच्चेण य, धणेण जइ होइ पत्तनिहिएणं । निश्चंऽतरंगरूबो, धम्मो ता किं न पजत्तं ? ॥५४॥ व्याख्या-तावबाह्येनानित्येन च यदि धनेन पात्रनिक्षिप्तेन सता नित्यो मोक्षाऽन्तावस्थायित्वाद्, अन्तरङ्गरूपश्चौराबहार्यत्वादोर्हद्भाषितो भवति, तर्हि किं न परिपूर्ण ?, अपि तु सर्वमपीति गाथार्थः ॥५४॥ उक्ता दानदायकानां गुणाः, अथ तददायकानां दोषानाह Sॐॐ बहुफलत्वं URUKUSAMASUC063
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy