SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥४४॥ ॐॐॐॐॐऔर कुमारः पादुकाबलेन कुट्टिन्या सह समुद्रान्तर्यक्षभवने गतः, पूर्व तन्मध्ये प्राविशत्तावता कुट्टिनी पादुके परिधाय स्वं पुरं गता । कुमा-181 रस्तत्रैव स्थितः कान्दिशीकः, तावता तत्र कोऽपि विद्याधरः प्राप्तः, तेनोक्तं- त्वया ममोपरोधेन पक्षमेकं यक्षपूजा विधेया, परं पाव P१ दाना धिकारे वर्त्तिवृक्षद्वयाधो न गन्तव्यं, इति शिक्षा मोदकादिकं च दत्वा गगनमार्गे गतः। अन्यदा कुमारेण कौतुकात्तवृक्षाधो गतेनाघ्रात अमर-4| पुष्पं, जातः खरः । पुनः पक्षान्तरे समायातः खेचरस्तं तथा दृष्ट्वा द्वितीयवृक्षपुष्पमघ्रापयत् , पुनर्मनुष्यो जातः । खचरेण निष्ठुरमु-131 यरसेनयो. पालब्धः । खचरं क्षामयित्वा 'किमेतदाश्चर्य ?' इति कुमारपृष्टः खेचरः प्राह-खर-मनुष्यविद्याधिष्ठितौ वृक्षौ मया कारणेन रोपितो श्वरितं,ख| स्तः । ततः कुमारेण तवृक्षद्वयपुष्पाणि पृथग् २ ग्रन्थौ बद्धानि । ततः पश्चमदिने विद्याधरेण कुमारः काञ्चनपुरे मुक्तः । तत्र पुनस्त र-मनुज विद्याऽधिथैव विलसन् कुट्टिन्या प्रपञ्चेन गृहे नीतः पृष्टश्च-कथं वत्स ! त्वं समायातोत्र?, अहं तु तदा केनापि सिद्धपुरुषेण पादुके लात्वा ष्ठितपुष्पागच्छता पादलग्नाऽत्र त्यक्ता । कुमारेणोक्तं-यक्षप्रसादेनाहमायातः। तयोक्त-यक्षेण तव किमपि दत्तं ?, तेनोक्तं-ममौषधी दत्ता, यया वाप्तिर्वयजरा याति यौवनमायाति । तयोक्तं-वत्स! तादृशीमौषधीं मम देहि । ततः कुमारेणाघ्रापिता सा तानि पुष्पाणि, जाता रासभी, चटितः रसेनस्य । कुमारः, कुट्टयन् लकुटेन निगतो नगरान्तरा, मिलितो बहुजनो, जातो हाहारवः, समायाता राजपुरुषाः, तेन दण्डेन ताडिता रटन्तो राजकुले गताः। ततः सपरिजनो राजा समागतः, राज्ञोपलक्षिततः कुमारः विज्ञातप्रपश्चेन च मोचिता कुट्टिनी । मिलितौ द्वावपि भ्रातरी, महान् प्रमोदोजनि । ततः स्वपितरौ तत्रानाय्य राज्यं कुरुतः । अन्यदा तौ द्वावपि गवाक्षस्थौ मुनियुग्मं दृष्ट्वा सञ्जातजातिस्मरणी2 भक्तिभरेण तद्वन्दितुं गतौ। तयोरवधिज्ञानिना महर्षिणा सविशेषं पूर्वभवमुक्त्वा प्रोक्तं-साधुदानतरोः कुसुमसमं ते राज्यं, वयरसेनस्य तु| पञ्चकपर्दकजिनार्चातरोनारपञ्चशत्यादिका लब्धिर्भोगप्राप्तिश्च, फलं तु द्वयोरप्यतः पञ्चभवान् देवलोक-नरलोकोत्तमभोगान् भुक्त्वा
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy