________________
5
*
*
*
| आरोग्गं सोहग्गं, आणिस्तरियं मणिच्छिओ विहवो । सुरलोयसंपया वि य, सुपत्तदाणाऽवरफलाइं ॥५०॥ पुष्पमाला
१ दानालघुवृत्तिः व्याख्या आरोग्यं सौभाग्यं आज्ञैश्चर्य मनीषितो विभवो-धनं देवलोकसम्पदपि च, एतानि सुपात्रदानस्थापराणि-मोक्षापेक्षया- धिकारे ॥४१॥ ऽन्तरालवर्तीनि फलानि, परं तु फलं मोक्षमेवेति गाथार्थः॥ ५० ॥ तदेव दानस्योत्कृष्टं फलमुपदर्शयन्नाह
दातगुण
ख्यापने दाउं सुपत्तदाणं, तम्मि भवे चेव निव्वुआ के वि । अन्ने तइयभवेणं, भोत्तूण नरामरसुहाई ॥५१॥ |
अमर-4. ___व्याख्या-केचित्तथाविधाल्पकर्माणः सुपात्रदानं दत्वा तस्मिन्नेव भवे निवृत्ताः-सिद्धाः, अन्ये च नरामरसुखानि भुक्त्वा यरसेनयो४ तृतीयभवे सिद्धा इत्यर्थः ॥५१॥ दानदातुर्गुणानेव सदृष्टान्तमाह
श्ररितम् जायइ सुपत्तदाणं, भोगाणं कारणं सिवफलं च । जह दुण्ह भाउआणं, सुयाण निवसूरसेणस्स ॥ ५२ ॥
व्याख्या-सुपात्रदानं भोगानां कारणं तथा शिवफलं च जायते । यथा सूरसेननृपस्य सुतयोयोमा॑त्रोरित्यक्षरार्थः । भावार्थस्तु कथानकेनोच्यते, तद्यथा-इह भरते ऋषभपुरे अभयङ्करः श्रेष्ठी, कुशलमती भार्या, तौ च जिनधर्मरतो जीवाजीवादितत्त्वज्ञौ,
तयोगृहे एको गोपालोऽपरः कर्मकरः, तौ श्रेष्ठिसंसर्गेण जिनपूजन-मुनिदानादिधर्मभावितौ स्तः । अन्यदा चातुर्मासिके श्रेष्ठिना सम है जिनभवने पूजानिमित्तं गतौ चिन्तयतः-धन्योऽयं श्रेष्ठी, यो नित्यं जिनान् प्रभूतवित्तव्ययेन पूजयति । ततोऽद्याऽऽवां खकीयेनैव । | वित्तेन जिनार्चादि कृत्वा निजं जन्म फलत्कुर्व इति चिन्तितवन्तौ, ततो गोपालः स्वीयपश्चकपईकुसुमैर्जिनपूजां चकार, कर्मकरः श्रेष्ठिना समं सुगुरुसमीपे प्रत्याख्यातोपवासो गृहं गत्वा आत्मयोग्यं परिवेष्य तदैव दैवयोगाद्ग्लानाद्यर्थ तत्रैवागतान्मुनीन्परमश्रद्धया
SUCCCCCESS
*
*
*
*