________________
पुष्पमाला लघुवृत्तिः ॥ ४२ ॥
स्वं कृतार्थ मन्यमानः स्वकीयाहारेण प्रतिलाभितवान् ततस्तयोस्तथा पुण्यनैपुण्यं दृष्ट्वा हृष्टः श्रेष्ठी सुतरां तयोर्वात्सल्यं करोति । इतश्च कलिङ्गदेशाधिपः सूरसेननृपो गोत्रिभिगृहीतराज्यः कुरुदेशे गजपुरनृपसेवां कुर्वन् ग्रामचतुष्कं प्राप्य तत्र सुकराभिधाने ग्रामे - स्थात् । तस्य विजयादेवीकुक्षौ तौ द्वावपि मृत्वा पुत्रौ जातौ अमरसेन - वयरसेनाख्यौ, सम्प्राप्तयौवनौ कलाकुशलौ सकलजनप्रियौ गुणाकरौ जातौ । तौ च तादृशौ दृष्ट्वा सपत्नी माता मायाविनी राजानमुवाच एतौ तव पुत्रौ दुःशीलौ रागान्धी, यदा प्रभृति त्वं प्रस्थितस्तद्दिनादारभ्य मां प्रार्थयमानौ मया निषिद्धौ निजं शीलं संरक्षितं, अथ यत्त्वत्कुलोचितं तत्कुरु । इत्याकर्ण्य राजाऽज्ञात परमार्थो ग्राम मातङ्गमुख्यमाकार्य तन्मस्तकानयनायादिदेश । स च तत्र गत्वा पुत्रयोस्तत्स्वरूपमवदत् । ताभ्यामुक्तं पितुरादेशः प्रमाणमिति गृहाण मस्तके । तेनोक्तं - राज्ञा चेदविमृश्योच्यते, परं कथमहमीदृशं करोमि ?, इति प्रसद्य युवां देशान्तरं यातः, चित्रकरेण | मस्तके कारयित्वा राज्ञो दर्शयिष्यामि । इति श्रुत्वा तौ देशान्तरं प्रस्थितौ । मातङ्गेन तथा कृत्वा सन्ध्यायां मस्तके दर्शिते राज्ञः, तत् श्रुत्वा प्रमुदिता विमाता । ततस्तौ स्वबुद्ध्या विमातृप्रपञ्चं ज्ञात्वा देशान्तराश्चर्यावलोकने स्वोपकारिणीं मन्यमानौ कस्याञ्चिदव्यां सन्ध्यासमये गतौ । रात्रौ वृक्षाधोऽमरसेनः सुप्तः, वयरसेनस्तु प्रहरके स्थितः । अत्रान्तरे वृक्षोपरिस्थया कीरपत्न्या भूमिस्थस्य स्वभ : कीरस्य प्रोक्तं - स्वामिन् ! एतौ महापुरुषौ समायातौ स्तः कोऽप्येतयोरुपकारः क्रियते । कीरेणोक्तं-पक्षिभिः कथमुपक्रियते ? । तयोक्तं - खामिन् ! सुकूटशैले विद्याधरेण स्वविद्या परीक्षार्थं विद्याऽभिमन्त्रितौ द्वावाम्रौ रोपितौ स्तः, तयोः फलमेतत् - एकस्य लघुफलस्य फलेन भुक्तेन प्रतिप्रातः पञ्चशती द्रम्माणां मुखात्पतति द्वितीयस्य वृद्धफलस्य फलेन भुक्तेन सप्तमदिने राज्यं भवति, तयोः फले समानीयानयोर्दीयते । इति विचार्य तेन कीरमिथुनेन तत्कालं ते फले समानीय वयरसेनोत्सङ्गे मुक्ते । तेन स्वस्य राज्यमनिच्छता प्रभाते
१ दाना
धिकारें
विदेशगम
नममरवय
रसेनयोः
।। ४२ ।।