________________
अथोपष्टम्भद्वारं बिभणिषुः पूर्वद्वारेण सह सम्बन्धगर्भा गाथामाह
१दानापुष्पमाला लघुवृत्तिः
४] आहारवसहिवत्था-इएहिं नाणीणुवग्गहं कुजा । जं भवगयाण नाणं, देहेण विणा न संभवइ ॥ ४१ ॥18| धिकारे ॥३८॥
ज्ञानिन उव्याख्या-आहारादिभिर्ज्ञानिनामुपग्रह-उपष्टम्भं कुर्यात् । कुतः? इत्याह-यत्-यस्माद्भवगतानां जीवानां ज्ञानं देहेन विना न
पष्टम्भाख्यं सम्भवति, सिद्धानां तु भवतीति विशेषणाशयः। अत्र च 'ज्ञानिनामाहारादिभिरुपष्टम्भः कर्त्तव्य इत्युक्तमिति द्वारद्वयस्य सम्बन्धः
प्रतिद्वारं क्रमभणनकारणं च सूचितमिति गाथार्थः ।। ४१ ॥
तृतीयम्। ननु यदि भवस्थानां ज्ञानं देहमन्तरेण न सम्भवति तर्हि ज्ञानिनामाहारदाने किमायातं ? इत्याह| देहो य पुग्गलमओ, आहाराइहिं विरहिओ न भवे । तयभावे न य नाणं, नाणेण विणा कओ तित्थं ? ॥४२॥ | ____ व्याख्या-देहश्व-जीवच्छरीरं पुद्गलमयत्वादाहारादिभिर्विरहितो न भवति, विशीर्यत एवेत्यर्थः, वनस्पत्यादिषु तथैव दर्शनात् । | तदभावे-देहाभावे च ज्ञानं नास्तीत्युक्तमेव । मा भृत्तर्हि ज्ञानमपीत्याह-ज्ञानेन विना कुतस्तीर्थ साचादिरूपं ?, न कुतश्चिदित्यर्थः, तन्मूलत्वात्तस्येति गाथार्थः ॥ ४२ ॥ न चाहारादिगृद्धैरस्माभिरिदमुच्यत इत्याहएएहिं विरहियाणं, तनियमगुणा भवे जइ समग्गा। आहारमाइयाणं, को नाम परिग्गहं कुज्जा ? ॥४३॥
व्याख्या-एतैराहारादिभिर्विरहितानां साधूनां यदि तपोनियमादयो गुणाः समग्राः-परिपूर्णा भवेयुस्तदा आहारादीनां, आदि- ॥३८॥ शब्दाद्वस्त्रपात्रादीनां, परिग्रह-स्वीकार को नाम कुर्यात् ?, प्रार्थनालाघवपर्यटनादिकष्टसाध्यत्वात्तेषां परिग्रहं न कश्चित्कुर्यादित्यर्थः, न
बकन
ACC*