SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीसागरचन्द्रः। असुरोऽपि जातसंवेगः सम्यक्त्वं प्रतिपद्य गतः, क्रमान्मोक्षं यास्यति । श्रीअमृतचन्द्रप्रभृतिसाधुसाध्वीवर्गे केनापि पुष्पमाला सुरलोकः केनापि सिद्धिसुखं प्राप्तमिति भिसागरचन्द्रचरितं समाप्तम् । तदेवं सागरचन्द्रस्येवान्येषामपि ज्ञानं व्यसनेष्वाश्वासकं | १दानालघुवृत्तिः धिकारे ॥३७॥ | शिवसुखकारणं च भवतीति भाव इति गाथार्थः ॥ ३८ ॥ पुनर्भङ्गयन्तरेण तस्यैव गुणमाह | पापविनि4 पावाओ विणियत्ती, पवत्तणा तह य कुसलपक्खम्मि। विणयस्स य पडिवत्ती, तिन्नि वि नाणे समप्पंति ॥३९॥ है। वृत्यादयो ____ व्याख्या-पापाद्विनिवृत्तिः, तथा प्रवर्त्तना कुशलपक्षे-धर्ममार्ग, विनयस्य च प्रतिपत्ति-राश्रयणं, एते त्रयोऽपि गुणा ज्ञाने एव || ज्ञानगुणा: सति 'समाप्यन्ते' समर्थ्यन्ते-परिपूर्णा भवन्ति, तदभावे तु केचित् क्वचित्कियन्तोऽपि कथञ्चिद्भवन्ति, तथापि तेऽसम्पूर्णत्वाद्विडम्ब8| नामात्रमिति भाव इति गाथार्थः ॥ ३९ ॥ ज्ञानगुणानामनन्तत्वात्सामस्त्येन भणनासामर्थ्यमुपदर्शयन्नाह& गंगाए वालुअंजो, मिणिज उल्लिंचि[उंजो]ऊण(?)समत्थो। हत्थउडेहि समुदं, सो नाणगुणे भणिज्जा हि॥४०॥ | ___व्याख्या-यो गङ्गाया वालुकां मिनुयात् , समुद्रं च हस्तपुटैरुल्लश्चितुं यः समर्थः, स एव ज्ञानगुणान् सर्वानपि भणेत् , नापरः। गङ्गावालुकासंख्यानादिवत्समस्तज्ञानगुणभणनमतिशयज्ञानिनाऽपि कर्तुमशक्यमिति भाव इति गाथार्थः॥४०॥ इति जिनपतिवाचा ज्ञानमाहात्म्यमुच्च-जगति जनितचित्रं सर्वभव्याः! विभाव्य । यदि हृदि शिवसौख्येष्वस्ति काडा कुतश्चि-त्तदतिसकलयत्नाज्ज्ञानमेवार्जयध्वम् ॥१॥ इति पुष्पमालाविवरणे (द्वितीय) ज्ञानद्वारम् २। ॥३७॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy