SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लधुवृत्तिः ॥३४॥ REF अहो !! सोऽयं जगल्लचनजङ्घालयशःप्रचारः श्रीअमृतचन्द्रनृपात्मजः श्रीसागरचन्द्रकुमारः, योऽस्माभिनन्दीश्वरे यात्रायां गच्छ-18 द्भिर्मलयपुरे पुरा क्रीडन् दृष्टः । एतच्चाकर्ण्य कमलमालाद्याः सर्वेऽप्यमृतस्माता इवोच्छ्वसिताः । ततः कन्यामातामही-मातुलाभ्यां विद्यु १दाना | धिकारे लता-ऽमिततेजोभ्यां दत्तां कमलमालां विस्तरेण परिणिन्ये कुमारः, ताभ्यां कृताग्रहश्चामरपुरे गतः श्वशुरेण कारितप्रवेशोत्सवः सगौरवं, अकारबतया सह तत्र विलसन्सुखं तिष्ठति । अन्यदा रात्रौ सुखनिद्रायां प्रसुप्तः कुमारः, प्रबुद्धश्च प्रातः कस्यचिगिरेः शिलायां स्वं पश्यति । न्धुतादि ततश्चाहो !! क सा वासवेश्म-दिव्यशय्या-कमलमाला-चम्पकमालादिसुखसामग्री ? क चेयं विकटाटवी-खरगिरिशिला-श्वापदस- ज्ञानगुणपादिदुःखसामग्री ? इति क्षणचिन्ताचान्तचेताः पुनश्च तां गाथां स्मरन्नगणितापत्तत्राटव्यां भ्रमन् क्वचिदशोकतरुतले कायोत्सर्गस्थितं | ख्यापकं मुनिमेकं दृष्ट्वा तद्दर्शनादेव सञ्जातविवेकः प्रणामपूर्व 'साधो ! संसारे किं जीवेन कार्य ?' इति विनयेनापृच्छत् । मुनिरपि पारितोत्सर्गो सागरचन्द्रो धर्माशिष दत्त्वा प्राह-शृणु भो भद्रक ! तावत्सर्वः सुखार्थी जन्तुः, तच्च प्रार्यमानमपि न धर्मादृते, धर्म एवार्थकाममोक्षाणां हेतुः, अतः दाहरणम्। स एव प्रयत्नेन कार्यः। सम्यक्त्वं च तन्मूलं, तच्च देवगुरुतत्त्वश्रद्धानरूपं, तेषां च "सर्वज्ञो जितरागादि-[दोषस्त्रैलोक्य पूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ ४ ॥" योगशास्त्र २ प्र०] इत्यादिकमन्वयव्यतिरेकाभ्यां स्वरूपमिति । ततो मुनिवचनाद्देवा| देवादिखरूपं जीवाजीवादिस्वरूपं च ज्ञात्वा मिथ्यात्वं व्युत्सृज्य सम्यक्त्वमादृत्य पुनर्यावत्किञ्चित्पृच्छति कुमारस्तावन्मुनिस्तिरोऽभूत् । अथ मुनेधर्मोपकारं स्मरन्तं 'रे रे !!! समरविजयकुमारस्तव रुष्टः' इति ब्रुवाणा चतुरङ्गचमूस्तं सर्वतोऽवेष्टयत् । ततो गाथार्थस्मरणेन | तामापदमगणयनिजभुजौजसा कस्यापि रथं सायुधं गृहीत्वा तत्सैन्यमभांक्षीत् । ततः स्वयं संग्रामं कुर्वन्समरविजयस्तद्रथमारुह्य कुमा ॥३४॥ रेण केशेषु गृहीतस्तमेव शरणं प्रपन्नश्चरणयोलग्नः । अत्रान्तरे कापि स्त्री समागत्य कुमारं प्राह-भो महानुभाव ! कुशवर्द्धनपुरे कमलच. USSAR
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy