SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ३३ ॥ पुनरसौ सागरचन्द्र इति चेत् ? उच्यते इह श्रीभरते मलयपुरे अमृतचन्द्रराज्ञश्चन्द्रकला [राज्ञी] कुक्षिशुक्तिमौक्तिकं सागरचन्द्रः कुमारः सोऽन्यदा कस्यापि करात् पञ्चशत्या दीनारैरिमां गाथां जग्राह, यथा- "अप्पत्थियं चिय जहा, एह दुहं तह सुहं पि जीवाणं । ता मुत्तुं सम्मोहं, धम्मे चिप कुणह पडिबंधं ॥ १ ॥ " इति । स कुमारोऽन्यदा क्रीडावने गतः, केनाप्यपहृतः, स्वं समुद्रे पतितमद्राक्षीत् । ततश्चेतः कल्लोलैरितो मत्स्यपुच्छैराहन्यमानः काष्ठखण्डमवाप्य नवमदिनेऽमरद्वीपमवाप्य नालीकेरनीराभ्यङ्गात्किमपि जातस्वास्थ्यः फलैर्वृत्तिं कल्पयन् गाथार्थस्मरणेन सदपि मातापितृवियोगवनवासादिदुःखमसदिव गणयंस्तत्र क्वाप्यरण्योद्देशे दिव्याकृतिमेकां कन्यां 'भवान्तरेऽपि सागरचन्द्रो भर्त्ता भूयादिति श्रावणां कृत्वा आम्रशाखाऽवलम्बितपाशबद्धकण्ठां मर्तुकामां पाशं छित्त्वाऽरक्षत् । अत्रान्तरे कोऽपि विद्याधरस्समायातः, स तं कन्यास्वरूपमपृच्छत् कथितं च कुमारेण यथा ज्ञातं तत् । ततः स प्राह - भो ! महात्मंस्त्वयाऽस्माकं महोपकारः कृतः कन्यां रक्षता । ततः कुमारानुयुक्तः खेचरः कन्याखरूपमाह - यथाऽस्मिन्नमरद्वीपेऽमरपुरे भुवनभानू राजा, चन्द्रवदना प्रिया, कमलमाला पुत्री कलाकुशला । सा च सागरचन्द्रगुणान् श्रुत्वा तत्पाणिग्रहे कृतप्रतिज्ञा, ततस्तत्पिता यावत्तत्सम्बन्धं करोति तावत्सुसेनविद्याधरेण तद्रपमोहितेन साऽपहृता, अत्र प्रदेशे स्थितेन कन्यामातुलेन अमिततेजसा सा विलपन्ती दृष्टा, तस्मादाच्छिद्य चात्र मुक्ता, युद्धं च कृत्वा सुसेनो हतः । सेयं कमलमाला, स चाहमेतस्या मातुलः । अत्रान्तरे कथमपि संग्रामं ज्ञात्वाऽमिततेजसो माता विद्युल्लता शशिवेगमुख्या भ्रातरश्च ससैन्यास्समायाताः कृता सर्वैरन्योऽन्यमुचिता प्रतिपत्तिः । अथ विद्युल्लता सागरचन्द्रं दृष्ट्वा सानन्दं प्राह 16 कः कल्पपादपो रत्न - निधिः को वा सुधारसः १ । अनन्तफलदो लब्धो, योगः सत्पुरुषैर्यदि ॥ १ ॥ 23 १ दाना धिकारे अकारब न्धुतादि ज्ञानगुण ख्यापकं सागर चन्द्रो दाहरणम् । ॥ ३३ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy