SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥३०॥ TECHNOL सूई विजह असुत्ता, नासइ रेणुम्मि निवडिया लोए। तह जीवो वि असुत्तो, नासइ पडिओ भवरयम्मि॥३२॥ | १ दानाव्याख्या-यथा अस्मिल्लोके सूचिरपि असूत्रा-छिद्राप्रोतसूत्रतन्तुः रेणुमध्ये निपतिता नश्यति, तथा जीवोऽपि असूत्रो-ऽनधीत |धिकारे सिद्धान्तोऽशुभकर्मोदयवशाद्भवरजसि पतितस्सन्नश्यति, प्रभ्रष्टबोधिलाभादिभावो दुःखान्यनेकान्यप्यनुभवतीति भावः, इति गाथार्थः॥ मुचिनिदएतेन च ज्ञानस्य बोधिलाभाक्षेपकत्वमेको गुण उक्तः, इदानीं तु तस्यैव चारित्रशोधकत्वगुणमाह शनेन ज्ञा. जह आगमपरिहीणो, विजो वाहिस्स न मुणइ तिगिच्छं। तह आगमपरिहीणो, चरित्तसोहिं न याणेइ ॥३३॥18|निनो महत्वं व्याख्या-यथा आगमेन-आत्रेयादिऋषिप्रणीतशास्त्रादिरूपेण, परिहीणो-रहितो वैद्यो व्याधे-वरादिरोगरूपस्य चिकित्सां अपगमोपायरूपां, न "मुणइ"त्ति प्राकृतलक्षणेन जानाते "जो जाण-मुणो" इति मुणादेशे जानाति । तथा आगमेन-कल्पव्यवहारादिरूपेण | परिहीणस्साधुरपि अतिचारमलक्लिन्नस्य चारित्रस्य शुद्धि(शोधि)-प्रायश्चित्तप्रदानेन निर्मलीकरणलक्षणां न जानाति, न्यूनाधिकं प्रायश्चित्तं दत्त्वा आत्मानमालोचकं च संसारभाजनं करोतीति भावः, इति गाथार्थः॥३३॥ अथ ज्ञानादपि प्रधानवस्त्वेव न किश्चिदस्तीति दर्शयति-18 किं एत्तो लढयरं, अच्छेरतरं व सुंदरतरं वा । चंदमिव सव्वलोया, बहुस्सुअमुहं पलोयंति ॥ ३४ ॥ हूँ ___ व्याख्या-किमेतस्मान्-ज्ञानाल्लष्टतरं-शोभनतरं ?, न किञ्चिदित्यर्थः । अथवा आश्चर्य-चित्तविस्मयरूपं, प्रकृष्टमाश्चर्यमाचर्यतरं, है तजनकं वस्त्वप्युपचारादाश्चर्यतरं, तदपि ज्ञानादन्यत्कि?, न किमपीति भावः । चतुर्दशपूर्वविदामनुत्तरसुरशरीरेभ्योऽप्युत्कृष्टतरपुद्ग ॥३०॥ लप्रकल्पितशेलानलाद्यस्खलितहस्तमिताऽऽहारकशरीरकरणादिशक्तिहेतुत्वाज्ज्ञानमेवोत्कृष्टाश्चर्यनिधानं, नान्यदित्याशयः । यदि वा सुष्टु
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy