________________
| विभाव्य योम्यस्यैव तौ देयौ, न त्वयोग्यस्य, बहुतमदोषसम्भवादिति गाथार्थः ॥ २६ ॥ अथामुमेवार्थ दृष्टान्तेन दृढयन्नाह
|१दानापुष्पमाला
II आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ २७ ॥ ताधिकारे लघुवृत्तिः
व्याख्या-यथा आमे-अपरिपक्वे घटे निक्षिप्तं जलं तमेव घटं विनाशयति, भूमिगमनादिभ्यः स्वयमपि तोयं विनश्यतीत्यपि ॥२८॥
अयोग्यस द्रष्टव्यं, एवं सिद्धान्तरहस्यमप्यल्पाधारं तुच्छप्राणिलक्षणं दीर्घरोगोन्मादादिभ्यो विनाशयति, स्वयमपि तत्सिद्धान्तरहस्यमुपहासाग्रीत्या
श्रुतदाने
दोषनिदर्शने दिम्यो विनश्यतीत्यत्रापि स्वयं ज्ञेयमिति गाथार्थः ।। २७ ॥
योग्येनापि शिष्येण ज्ञानं जिघृक्षता 'मम तथाविधा मेधा नास्त्यतो नेदं मया गृहीतव्य' इति न चिन्तनीयमित्याहमेहा हुज्ज न होज्ज व, लोए जीवाण कम्मवसगाणं। उज्जोओ पुण तह वि हु, नाणम्मि सया न मोत्तव्यो॥२८॥
व्याख्या-"लोए"त्ति अस्मिन् लोके कर्मवशगानां जीवानां मेधा-बुद्धिः, कर्मक्षयोपशमसद्भावात् कस्यचिद्भवेत्तदभावात् कस्यचिन्न भवेद्वा, तथाप्युद्योगः पुनः-उद्यमः पुनर्ज्ञानेऽध्येतव्ये सदा-निरन्तरं न मोक्तव्यः । अयम्भावः-कर्मनिजरैव हि साध्या, सा च प्रज्ञावत इतरस्य च श्रुताध्ययनं विदधतः सम्पद्यत एव, ततोऽल्पमेधसाऽपि 'मम न किश्चिदागच्छती'त्युद्वेगतोऽध्ययनं सर्वथैव न मोक्तव्यमिति गाथार्थः ॥२८॥ ननु यदि प्रतिदिनं श्लोकदशकविंशत्यादिकं किश्चित्पठतामागच्छेत् तदाऽधीमहि, यदा तु सकलेनापि
दिनादिना पदादिमात्रमेव किञ्चिदागच्छेत् तदा किं तेनेत्याशङ्कयाह31 जइ वि हु दिवसेण पयं, धरिज पक्खेण वा सिलोगऽद्धं । उज्जोमा मुंचसु, जइ इच्छसि सिक्खिउं नाणं॥२९॥
॥ २८॥