________________
पुष्पमाला लघुवृत्तिः ॥ २७॥
धरप्रार्थितः कुमारो बन्धुमतीसहितो वैताढये गतः। तद्गौरवेण कियन्ति दिनानि स्थितः। ततो दशमदिने विद्याधरैः परिवृतो बन्धुमती
१दानालात्वा नन्दिपुरे महामहोत्सवेन गतः । ततो गुणाकृष्टचित्तेन सूर सेन)नृपतिना दत्तां स्वस्मिन्ननुरक्तां बन्धुमती परिणीतवान् । कालेन
धिकारे पित्रा दतेनाहूतो दशसहस्राणि गजान्-दशसहस्राणि रथान्-लक्षं अश्वान्-कोटिद्वयपदातीन् दत्वा सूरसेननृपेण विसृष्टो बन्धुमत्या सह |8| श्रुतदानस्य विजयसेनेन राज्ञा कारितप्रवेशमहोत्सवः स्वपुरमगात् । अन्यदा श्रीविजयसेननृपो भार्यामालती-पुत्रपुरन्दर-वधूबन्धुमत्यादिभिः सहान्त- | योग्यायोरङ्गमुपमितिकथोपदेशं श्रीविमलबोधकेवलिमुखान् श्रुत्वा गृहीतगृहिवतमनिच्छन्तमपि पुरन्दरं कुमारं राज्ये निवेश्य मालतीयुतस्तत्समीपे |
ग्यत्वे पुरदीक्षामादायोत्पन्नकेवलः कैवल्यमलभत । पुरन्दरराजा तु न्यायेन राज्यं पालयनन्यदा गवाक्षे पुरी पश्यंस्तं पूर्वपरिचितं विषं उन्मत्तं
न्दरराज
मारविप्रधूलिधुसरं लोकर्लेष्टुभिहन्यमानं चतुर्दिक्षु धावन्तमुपलक्ष्य दुःखी जातः, ततो विद्यां स्मृत्वा 'अवज्ञां कुर्वन् मयैवायं ग्रहिलीकृत' इति
निदर्शने। तन्मुखेन ज्ञात्वा तां बहुशोऽभ्यर्थ्य विप्रं सज्जी चक्रे। ततः श्रीपुरन्दरनृपोऽपि चिरं राजसुखमनुभूय बन्धुमतीतनयं श्रीगुप्तं राज्ये संस्थाप्य बन्धुमत्या सह विमलबोधकेवलिसमीपे दीक्षां जग्राह । बहुश्रुतो गुर्वादेशादेकाकिप्रतिमया विहरन् क्वचिदुपग्रामं प्रेतवने ग्रीष्मे मध्याह्ने निरावरणमातापनां करोति । तदा च पूर्वप्रमथितपल्लीपतिना स्मृतप्रापराभवेन रालादिगर्भशणतृणादिना तं वेष्टयित्वाऽग्निः प्रोद्दीपितः । तं चोपसर्ग तितिक्षमाणः शुक्लध्यानाग्निना तत्स्पर्द्धयेव निर्दग्धसकलकर्म(मलो)जालोऽन्तकृत्केवली सिद्धः । पल्लीपतिस्तु महापाप इति | | सर्वपरिवारेण निर्वासितः क्वापि रजन्यामन्धतमसेऽन्धकूपे पतितः खदिरकीलकप्रोतजकद्रौद्रपरिणामः सप्तमपृथिव्यामुत्कृष्टायुरप्रतिष्ठाने है. समुत्पन्नः । बन्धुमत्यपि च तीव्र तपस्तप्त्वा सिद्धा, इति पुरन्दरचरितं समाप्तम् ॥ तदेवं यथा योग्यस्य पुरन्दरकुमारस्य दत्ता विद्या सफलतां गता, अयोग्यस्य तु विप्रस्य अनर्थफला सञ्जाता, एवं सूत्रार्थावपीति
॥२७॥
CASSOCIA